Skip to main content

Word for Word Index

tṛṇa-adhama
más bajo que una brizna de hierba del suelo — CC Antya-līlā 20.22
tṛṇa-guccha
un hacecillo de paja — CC Madhya-līlā 23.119
tṛṇa-jalaukā
una oruga en una planta — Śrīmad-bhāgavatam 10.1.40
tṛṇa-jalūkā
oruga — Śrīmad-bhāgavatam 4.29.76-77
tṛṇa lañā
poniéndose una brizna de paja. — CC Antya-līlā 5.156
tṛṇa-lobhitāḥ
atraídos por la hierba verde. — Śrīmad-bhāgavatam 10.13.12
tṛṇa-parṇa-ādibhiḥ
con hierbas y hojas — Śrīmad-bhāgavatam 4.8.73
śuṣka-parṇa-tṛṇa-vīrudhā
comiendo solo las hierbas y hojas secas — Śrīmad-bhāgavatam 5.8.31
tṛṇa-prāya
casi como una brizna de paja. — CC Madhya-līlā 16.137
como la paja — CC Madhya-līlā 24.36
como una brizna de paja. — CC Antya-līlā 8.94
tṛṇa-pāta
hojas de hierba — CC Madhya-līlā 21.113
tṛṇa-stamba-ādīnām
hasta las pequeñas matas de hierba — Śrīmad-bhāgavatam 5.14.29
tṛṇa-tulya
como una brizna de paja en la calle — CC Ādi-līlā 7.84
muy insignificantes — CC Madhya-līlā 19.164
tṛṇa
asiento de paja — Śrīmad-bhāgavatam 1.18.28
hierba — Śrīmad-bhāgavatam 4.22.10, Śrīmad-bhāgavatam 7.3.15-16, Śrīmad-bhāgavatam 10.5.26
de hierbas de distintos tipos — Śrīmad-bhāgavatam 5.13.3
con hierbas — Śrīmad-bhāgavatam 5.14.4
sobre hierba — Śrīmad-bhāgavatam 7.13.40
hierbas — Śrīmad-bhāgavatam 8.6.22-23
plantas — Śrīmad-bhāgavatam 10.11.28
hierba — CC Ādi-līlā 17.26
de paja — CC Madhya-līlā 1.185, CC Madhya-līlā 11.154
paja — CC Madhya-līlā 1.187, CC Madhya-līlā 12.89, CC Madhya-līlā 12.90, CC Madhya-līlā 12.93, CC Madhya-līlā 12.131, CC Madhya-līlā 19.46
briznas de paja — CC Madhya-līlā 12.88
una brizna de hierba — CC Madhya-līlā 16.262
una paja — CC Madhya-līlā 20.98
tṛṇa-ṭāṭi
esteras de paja — CC Madhya-līlā 4.82
tṛṇa-vīrudhaḥ
el césped y la hierba — CC Madhya-līlā 24.206