Skip to main content

Word for Word Index

tuṣṭa ha-ilāṅ
Me he sentido satisfecho — CC Madhya-līlā 5.114
tuṣṭa ha-ilā
satisfizo — CC Antya-līlā 16.49
tuṣṭa hailā
Se sintió muy complacido — CC Madhya-līlā 5.134
estaba muy complacido — CC Madhya-līlā 9.184
Se sintió muy feliz — CC Antya-līlā 6.290
tuṣṭa hañā
muy complacido — CC Madhya-līlā 1.261
complacida — CC Madhya-līlā 3.149
con gran satisfacción. — CC Madhya-līlā 15.253
sintiéndome muy complacido — CC Madhya-līlā 16.263-264
sintiéndose complacido — CC Antya-līlā 4.128
sintiéndose muy satisfecho — CC Antya-līlā 6.222
cuando Se sintió muy feliz — CC Antya-līlā 6.293
complacido — CC Antya-līlā 8.30
tuṣṭa kaila
satisfizo — CC Antya-līlā 20.57
tuṣṭa kaile
tú has satisfecho — CC Antya-līlā 4.132
mahā-tuṣṭa
muy satisfecho — CC Antya-līlā 16.118
tuṣṭa-manāḥ
plenamente satisfecho — Śrīmad-bhāgavatam 1.6.26
muy satisfecho (con la conducta de Vasudeva, que le entregó su primer hijo para cumplir su promesa) — Śrīmad-bhāgavatam 10.1.59
tuṣṭa prabhu
el Señor está muy satisfecho — CC Ādi-līlā 10.32
tuṣṭa
complacidas — Śrīmad-bhāgavatam 4.16.1
satisfecha — Śrīmad-bhāgavatam 7.13.39, CC Madhya-līlā 13.60, CC Antya-līlā 1.197
satisfechos — CC Ādi-līlā 15.20
satisfecho — CC Ādi-līlā 16.15, CC Ādi-līlā 17.98
tranquilizada — CC Madhya-līlā 5.17
plenamente satisfecho — CC Madhya-līlā 5.65
satisfecho. — CC Madhya-līlā 8.214
feliz — CC Madhya-līlā 9.109
complacida — CC Madhya-līlā 16.105
calmada — CC Madhya-līlā 17.81