Skip to main content

Word for Word Index

tri-adhipateḥ
del propietario de los tres tipos de creaciones — Śrīmad-bhāgavatam 3.16.24
tri-pura-adhipatiḥ
el Señor de las tres ciudades — Śrīmad-bhāgavatam 5.24.28
tri-adhīśaḥ
Señor de los tres — Śrīmad-bhāgavatam 3.2.21
el Señor de los tres mundos. — Śrīmad-bhāgavatam 3.4.28
el Señor de los tres mundos — Śrīmad-bhāgavatam 3.5.5
el controlador de las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 3.16.37
el amo de las tres modalidades — Śrīmad-bhāgavatam 4.9.15
el amo de los tres sistemas planetarios — Śrīmad-bhāgavatam 4.16.19
la Suprema Personalidad de Dios, el propietario de los tres mundos. — Śrīmad-bhāgavatam 8.10.56
tri-adhīśe
al Señor de los tríos — Śrīmad-bhāgavatam 3.2.24
tri-bhuvana-adhīśāḥ
los controladores de los tres mundos (semidioses como Brahmā y Śiva) — Śrīmad-bhāgavatam 9.21.15
tri-bhuvana-aiśvarya
debido a que poseía todas las opulencias materiales de los tres mundos — Śrīmad-bhāgavatam 6.7.2-8
tri-akṣa
el Señor Śiva (que tiene tres ojos) — Śrīmad-bhāgavatam 4.7.22
Tryakṣa (tres ojos) — Śrīmad-bhāgavatam 7.2.4-5
tri-akṣaḥ
con tres ojos — Śrīmad-bhāgavatam 5.25.3
tri-ambakaḥ
Vīrabhadra (que tiene tres ojos) — Śrīmad-bhāgavatam 4.5.22
tri-gavyūti-antara
en una extensión de diecinueve kilómetros — Śrīmad-bhāgavatam 10.6.14
tri-loka-manohara-anubhāva
¡oh, Tú, que eres percibido como el más hermoso en los tres mundos! — Śrīmad-bhāgavatam 6.9.40
tri-piṣṭa-pa-pateḥ api
aunque soy el rey de los semidioses — Śrīmad-bhāgavatam 6.7.12
tri-bhuvana-ātma-bhavana
¡oh, Señor!, Tú eres el refugio de los tres mundos, pues eres la Superalma de los tres mundos — Śrīmad-bhāgavatam 6.9.40
tri-bhuvana
tres niveles de sistemas planetarios — Śrīmad-bhāgavatam 1.9.33
los tres mundos — Śrīmad-bhāgavatam 4.8.37, CC Ādi-līlā 4.239, CC Ādi-līlā 4.242-243, CC Ādi-līlā 4.244, CC Ādi-līlā 13.32, CC Madhya-līlā 21.102
de los tres mundos — Śrīmad-bhāgavatam 5.1.20, Śrīmad-bhāgavatam 6.4.35-39
tri-bhuvana-īśvara
¡oh, amo de los tres mundos! — Śrīmad-bhāgavatam 7.3.12
tri-bhuvana-īśvaraiḥ
por los semidioses, los protectores de los tres mundos (que pueden hacer todo lo que deseen en el mundo material) — Śrīmad-bhāgavatam 9.9.45
tri-bhuvana-īśvaraḥ
el Señor del universo — Śrīmad-bhāgavatam 9.11.25
tri-bhuvanam
los tres mundos — Śrīmad-bhāgavatam 3.11.31, Śrīmad-bhāgavatam 4.1.21, Śrīmad-bhāgavatam 8.23.25
tri-bhuvanam ca
y a los tres mundos — Śrīmad-bhāgavatam 10.2.40
tri-daśaiḥ
por todos los semidioses de los sistemas planetarios superiores — Śrīmad-bhāgavatam 6.9.46
tri-daśān
de los ciudadanos del cielo — Śrīmad-bhāgavatam 1.14.37
los treinta millones de semidioses — Śrīmad-bhāgavatam 4.23.22
tri-daśāḥ
así como los semidioses — Śrīmad-bhāgavatam 8.5.39
tri-dhāma-paramam
al sistema planetario más elevado — Śrīmad-bhāgavatam 3.24.20
tri-dhāmabhiḥ
por los tres sistemas planetarios — Śrīmad-bhāgavatam 3.8.31
tri-dhāmā
que aparece en la forma de las tres deidades Brahmā, Viṣṇu y Maheśvara — Śrīmad-bhāgavatam 6.8.21
tri-dhātubhiḥ
tres humores, a saber: moco, bilis y viento — Śrīmad-bhāgavatam 3.9.8
tri-śakti-dhṛk
el controlador de las tres energías. — Śrīmad-bhāgavatam 2.6.32
tri-divam
planetas celestiales — Śrīmad-bhāgavatam 1.12.5
a los planetas celestiales — Śrīmad-bhāgavatam 6.18.77
los planetas celestiales — Śrīmad-bhāgavatam 9.20.29