Skip to main content

Word for Word Index

trayī-gātra
¡oh, conocimiento védico personificado! — Śrīmad-bhāgavatam 4.7.46
trayī-maya-ātman
¡oh, personificación de los tres Vedas! — Śrīmad-bhāgavatam 8.7.28
trayī-mayam
la personificación de los VedasŚrīmad-bhāgavatam 3.13.41
la esencia misma de los tres VedasŚrīmad-bhāgavatam 4.14.21
establecido en losVedasŚrīmad-bhāgavatam 5.20.3-4
que está compuesto de los tres Vedas (Sāma, Yajur y Ṛg) — Śrīmad-bhāgavatam 5.22.3
trayī-mayaḥ
en términos del mandamiento védico — Śrīmad-bhāgavatam 1.18.45
los Vedas personificados — Śrīmad-bhāgavatam 2.4.19
a quien se adora con el mantra gāyatrī (om bhūr bhuvaḥ svaḥ tat savitur, etc.) — Śrīmad-bhāgavatam 5.21.12
para servir de guía en el conocimiento védico karma-kāṇḍaŚrīmad-bhāgavatam 8.5.36
trayī
sacrificios védicos — Śrīmad-bhāgavatam 1.2.24
tres — Śrīmad-bhāgavatam 1.4.25
los VedasŚrīmad-bhāgavatam 3.1.33
las tres metas: la religión, la economía y la salvación — Śrīmad-bhāgavatam 3.12.44
en los VedasŚrīmad-bhāgavatam 4.31.10
las ceremonias rituales de los VedasŚrīmad-bhāgavatam 7.6.26
las tres modalidades de ceremonias rituales védicas — Śrīmad-bhāgavatam 8.16.31
los principios de los tres VedasŚrīmad-bhāgavatam 9.14.43
los principios védicos de karma, jñāna y upāsanāŚrīmad-bhāgavatam 9.14.49
trayī-ātmā
que consiste en los tres VedasŚrīmad-bhāgavatam 5.8.19