Skip to main content

Word for Word Index

deva-tiryak
los semidioses y animales inferiores — Śrīmad-bhāgavatam 5.15.13
de los semidioses y los animales inferiores — Śrīmad-bhāgavatam 6.16.4
tiryak janāh
incluso aquellos que no son seres humanos — Śrīmad-bhāgavatam 2.7.46
tiryak-prekṣaṇaḥ
de visión deformadaŚrīmad-bhāgavatam 5.26.36
tiryak
animales inferiores — Śrīmad-bhāgavatam 1.2.34
animales — Śrīmad-bhāgavatam 1.3.5
animal — Śrīmad-bhāgavatam 1.8.30
entidades vivientes más bajas que los seres humanos — Śrīmad-bhāgavatam 2.10.42
inferior a humano — Śrīmad-bhāgavatam 3.7.27
animales inferiores a los seres humanos — Śrīmad-bhāgavatam 3.9.19, Śrīmad-bhāgavatam 3.11.26
los mamíferos — Śrīmad-bhāgavatam 4.9.13
animal, ave, fiera — Śrīmad-bhāgavatam 4.29.29
los animales inferiores — Śrīmad-bhāgavatam 5.20.46
los animales — Śrīmad-bhāgavatam 6.9.26-27, Śrīmad-bhāgavatam 8.5.21
en forma de animales (como el jabalí) — Śrīmad-bhāgavatam 7.9.38
aparte de los seres humanos (mamíferos, aves, etc.) — Śrīmad-bhāgavatam 7.14.37
ave o mamífero — Śrīmad-bhāgavatam 8.3.22-24
los animales inferiores, aves y mamíferos — Śrīmad-bhāgavatam 8.20.21
atravesado — Śrīmad-bhāgavatam 10.10.26, Śrīmad-bhāgavatam 10.11.4
tīryak
hacia los lados — Śrīmad-bhāgavatam 7.3.4