Skip to main content

Word for Word Index

teṣām ca
y por ellos — Śrīmad-bhāgavatam 1.13.7
teṣām
de ellos — Bg. 5.16, Bg. 9.22, Bg. 12.5, Bg. 12.6-7, Bg. 17.1, Bg. 17.7, Śrīmad-bhāgavatam 1.2.1, Śrīmad-bhāgavatam 1.8.13, Śrīmad-bhāgavatam 1.11.1, Śrīmad-bhāgavatam 10.11.55, CC Madhya-līlā 17.142
de todos ellos — Śrīmad-bhāgavatam 1.16.13-15, Śrīmad-bhāgavatam 2.1.4
de ellos — Śrīmad-bhāgavatam 3.4.2, Śrīmad-bhāgavatam 3.7.37, Śrīmad-bhāgavatam 3.13.13, Śrīmad-bhāgavatam 3.13.26, Śrīmad-bhāgavatam 3.15.7, Śrīmad-bhāgavatam 3.16.1, Śrīmad-bhāgavatam 4.1.63, Śrīmad-bhāgavatam 4.4.32, Śrīmad-bhāgavatam 4.22.36, Śrīmad-bhāgavatam 4.23.27, Śrīmad-bhāgavatam 4.28.31, Śrīmad-bhāgavatam 4.30.37, Śrīmad-bhāgavatam 5.4.11-12, Śrīmad-bhāgavatam 5.5.21-22, Śrīmad-bhāgavatam 5.9.17, Śrīmad-bhāgavatam 5.24.14, Śrīmad-bhāgavatam 6.6.10-11, Śrīmad-bhāgavatam 6.6.29-31, Śrīmad-bhāgavatam 6.9.8, Śrīmad-bhāgavatam 6.9.28, Śrīmad-bhāgavatam 6.16.38, Śrīmad-bhāgavatam 8.6.26, Śrīmad-bhāgavatam 8.7.11, Śrīmad-bhāgavatam 8.13.4, Śrīmad-bhāgavatam 8.13.12, Śrīmad-bhāgavatam 8.13.25, Śrīmad-bhāgavatam 9.6.38, Śrīmad-bhāgavatam 9.24.16-18, CC Madhya-līlā 22.16, CC Madhya-līlā 24.45, CC Madhya-līlā 25.158
de eso — Śrīmad-bhāgavatam 3.5.10
todos ellos — Śrīmad-bhāgavatam 3.5.37, Śrīmad-bhāgavatam 4.7.19
para ellos — Śrīmad-bhāgavatam 3.5.47, Śrīmad-bhāgavatam 3.9.5, Śrīmad-bhāgavatam 8.4.25, CC Madhya-līlā 22.22, CC Madhya-līlā 24.140, CC Madhya-līlā 25.31
su — Śrīmad-bhāgavatam 3.7.26
de los cuatro Kumāras — Śrīmad-bhāgavatam 3.15.35
de los Kumāras — Śrīmad-bhāgavatam 3.15.43, CC Madhya-līlā 24.115
de aquellos sabios — Śrīmad-bhāgavatam 3.16.13
a aquellos — Śrīmad-bhāgavatam 3.20.27
sus — Śrīmad-bhāgavatam 3.21.14
para aquellos — Śrīmad-bhāgavatam 3.23.42
de ellas — Śrīmad-bhāgavatam 3.29.30, Śrīmad-bhāgavatam 3.29.31, Śrīmad-bhāgavatam 5.1.32, Śrīmad-bhāgavatam 5.5.25, Śrīmad-bhāgavatam 5.19.16, Śrīmad-bhāgavatam 6.14.3, Śrīmad-bhāgavatam 6.14.4, Śrīmad-bhāgavatam 7.1.7
de aquellos (seguidores del Señor Śiva) — Śrīmad-bhāgavatam 4.5.25
de todos ellos — Śrīmad-bhāgavatam 4.21.43, Śrīmad-bhāgavatam 5.20.40, Śrīmad-bhāgavatam 5.26.29, Śrīmad-bhāgavatam 6.1.24, Śrīmad-bhāgavatam 6.9.40, Śrīmad-bhāgavatam 7.4.30, Śrīmad-bhāgavatam 7.5.27, Śrīmad-bhāgavatam 8.6.16, Śrīmad-bhāgavatam 8.8.38, Śrīmad-bhāgavatam 9.1.5, Śrīmad-bhāgavatam 9.22.2, Śrīmad-bhāgavatam 9.23.29, Śrīmad-bhāgavatam 9.24.21-23
de los Pracetās — Śrīmad-bhāgavatam 4.30.4
de ellos (de los brāhmaṇas que siguen estrictamente los principios védicos) — Śrīmad-bhāgavatam 5.14.30
de todos los mangos — Śrīmad-bhāgavatam 5.16.17
todos esos hijos — Śrīmad-bhāgavatam 5.20.15
de esos hijos — Śrīmad-bhāgavatam 5.20.21
de ellos (los que desencaminan) — Śrīmad-bhāgavatam 6.7.14
frente a todos ellos — Śrīmad-bhāgavatam 7.4.24
de los semidioses, conducidos por el rey Indra — Śrīmad-bhāgavatam 7.7.4-5
de ellos (de los hijos de los demonios) — Śrīmad-bhāgavatam 7.8.2
de ellos (de los devotos puros) — Śrīmad-bhāgavatam 7.8.42
entre los brāhmaṇas y vaiṣṇavasŚrīmad-bhāgavatam 7.14.39
frente al Señor Brahmā y todos los semidioses — Śrīmad-bhāgavatam 8.6.1
de todas las personas que combatían en el campo de batalla — Śrīmad-bhāgavatam 8.10.38
de los mismos brāhmaṇasŚrīmad-bhāgavatam 8.15.31
de esas personas — Śrīmad-bhāgavatam 8.20.8
para ellas — Śrīmad-bhāgavatam 8.23.31
de todos esos reyes — Śrīmad-bhāgavatam 9.1.4
entre todos esos hijos — Śrīmad-bhāgavatam 9.6.5
de todos ellos (de los hijos de Kārtavīryārjuna y los demás habitantes kṣatriyas) — Śrīmad-bhāgavatam 9.16.17
de entre tantos hijos — Śrīmad-bhāgavatam 9.23.33
de esos elementos materiales — Śrīmad-bhāgavatam 10.3.15-17
de esos brāhmaṇasŚrīmad-bhāgavatam 10.7.13-15
de todos los habitantes de Vṛndāvana — Śrīmad-bhāgavatam 10.8.52