Skip to main content

Word for Word Index

a-tat-tattva-vidaḥ
sin conocer el secreto (de los portentos) — Śrīmad-bhāgavatam 3.17.15
deśa-kāla-artha-tattva-jñaḥ
muy experto en consideraciones de tiempo, lugar y circunstancias — Śrīmad-bhāgavatam 10.11.22
avidita-tattva
sin conocer el hecho real — Śrīmad-bhāgavatam 4.7.15
guṇa-tattva-buddhibhiḥ
por las almas condicionadas, cuya pobre inteligencia les dicta que la auténtica verdad se halla en las manifestaciones de las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 6.4.23
tattva-darśibhiḥ
por personas que conocen la Verdad Absoluta — Śrīmad-bhāgavatam 9.10.3
dharma-tattva-vit
el que es verdaderamente erudito con respecto a las actividades religiosas — Śrīmad-bhāgavatam 7.15.7
tattva-dṛk
el que conoce las tattvas, es decir, las energías materiales y espirituales — Śrīmad-bhāgavatam 6.10.12
tattva-grahaṇāya
para aceptar el verdadero sentido del conocimiento védico — Śrīmad-bhāgavatam 5.11.3
tattva-grāma
la suma total de los elementos creativos — Śrīmad-bhāgavatam 1.3.10
tattva-jijñāsunā
por aquel que estaba ansioso de inquirir para conocer la verdad — Śrīmad-bhāgavatam 3.7.8
tattva-jijñāsāyām
en lo relativo a preguntar acerca de la Verdad Absoluta — Śrīmad-bhāgavatam 5.10.15
tattva-jñaḥ
el que conoce la verdad — Śrīmad-bhāgavatam 4.25.3
karma-tattva-jñaḥ
experto en ceremonias rituales védicas — Śrīmad-bhāgavatam 9.13.20-21
jñāta-tattvā
sabiendo la verdad — Śrīmad-bhāgavatam 3.33.21
tattva-kovidaiḥ
personas conocedoras de la Verdad Absoluta — Śrīmad-bhāgavatam 4.21.41
mantra-tattva-liṅgāya
a quien se comprende en verdad mediante diversos mantrasŚrīmad-bhāgavatam 5.18.35
loka-tattva
la naturaleza de los seres vivos (especialmente de los que están tratando de avanzar en conciencia de Kṛṣṇa) — Śrīmad-bhāgavatam 7.13.12-13
loka-tattva-vicakṣaṇaḥ
pues tenía mucha experiencia en los asuntos del universo. — Śrīmad-bhāgavatam 8.11.48
tattva-niścayam
aquello que verifica la verdad — Śrīmad-bhāgavatam 2.4.1
sa-tattva
con todo detalle — Śrīmad-bhāgavatam 2.7.19
tattva-saṁrādhyaḥ
aquel que es digno de ser adorado para recibir de él conocimiento trascendental — Śrīmad-bhāgavatam 3.4.26
tattva-saṅkhyāna
la filosofía de los veinticuatro elementos materiales — Śrīmad-bhāgavatam 3.24.10
tattva-vit-tamam
al más grande conocedor de la ciencia de la vida espiritual. — Śrīmad-bhāgavatam 3.20.4
tattva
la Verdad Absoluta — Śrīmad-bhāgavatam 1.2.10, Śrīmad-bhāgavatam 2.9.36
conocimiento — Śrīmad-bhāgavatam 1.2.20
verdad — Śrīmad-bhāgavatam 3.5.4, Śrīmad-bhāgavatam 3.5.8, CC Ādi-līlā 2.64, CC Ādi-līlā 14.85
de los principios fundamentales — Śrīmad-bhāgavatam 3.21.32
la Verdad Absoluta — Śrīmad-bhāgavatam 3.24.32
de la verdad — Śrīmad-bhāgavatam 3.25.1, Śrīmad-bhāgavatam 3.25.29, Śrīmad-bhāgavatam 5.11.1, Śrīmad-bhāgavatam 5.18.33, CC Ādi-līlā 1.28, CC Ādi-līlā 2.58, CC Ādi-līlā 2.120, CC Ādi-līlā 5.3
de la Verdad Absoluta — Śrīmad-bhāgavatam 3.25.6, CC Ādi-līlā 1.56, CC Madhya-līlā 25.123
los principios fundamentales — Śrīmad-bhāgavatam 3.27.20
principios básicos — Śrīmad-bhāgavatam 3.33.1
la verdad — Śrīmad-bhāgavatam 4.18.3, Śrīmad-bhāgavatam 7.15.22, CC Ādi-līlā 1.27, CC Ādi-līlā 2.59, CC Ādi-līlā 5.148, CC Ādi-līlā 17.318, CC Madhya-līlā 24.71
a la verdad — Śrīmad-bhāgavatam 4.20.25
Verdad Absoluta — Śrīmad-bhāgavatam 4.31.7
tattva-vit
aquel que conoce la verdad. — Śrīmad-bhāgavatam 1.9.28
trascendentalista experto — Śrīmad-bhāgavatam 3.9.41
el que conoce la verdad. — Śrīmad-bhāgavatam 6.9.48
tattva-vidaḥ
las almas eruditas — Śrīmad-bhāgavatam 1.2.11
ātma-tattva
trascendental — Śrīmad-bhāgavatam 2.5.1