Skip to main content

Word for Word Index

tathā api
aun así — Bg. 2.26, Śrīmad-bhāgavatam 1.5.20, CC Madhya-līlā 1.76, CC Madhya-līlā 11.47
a pesar de esto — Śrīmad-bhāgavatam 2.9.26
sin embargo, a pesar de — Śrīmad-bhāgavatam 3.4.5
sin embargo — Śrīmad-bhāgavatam 3.4.15
tanto como — Śrīmad-bhāgavatam 3.13.7
aun así — Śrīmad-bhāgavatam 3.23.54, Śrīmad-bhāgavatam 4.3.11, Śrīmad-bhāgavatam 5.18.4, Śrīmad-bhāgavatam 8.16.14, Śrīmad-bhāgavatam 8.24.52, Śrīmad-bhāgavatam 9.1.20, Śrīmad-bhāgavatam 10.4.37, CC Antya-līlā 1.79, CC Antya-līlā 1.114
pero — Śrīmad-bhāgavatam 4.3.20
a pesar de todo — Śrīmad-bhāgavatam 4.14.11
aunque — Śrīmad-bhāgavatam 6.7.37, CC Antya-līlā 1.78
aún — Śrīmad-bhāgavatam 9.19.18
tathā-bhūtam
en ese estado — Śrīmad-bhāgavatam 1.18.27
tathā ca
del mismo modo (tal como el Señor Śiva adora a Saṅkarṣaṇa en Ilāvṛta-varṣa) — Śrīmad-bhāgavatam 5.18.1
tathā eva
igualmente — Śrīmad-bhāgavatam 1.14.32-33
del mismo modo — Śrīmad-bhāgavatam 3.12.35
así mismo — Śrīmad-bhāgavatam 3.21.44
de la misma manera — Śrīmad-bhāgavatam 4.31.14, Śrīmad-bhāgavatam 5.23.6
exactamente de la misma forma — Śrīmad-bhāgavatam 5.16.10
de manera similar — Śrīmad-bhāgavatam 5.17.9, Śrīmad-bhāgavatam 5.26.37
así — Śrīmad-bhāgavatam 10.1.21
como — Śrīmad-bhāgavatam 10.11.57
tathā iti
será así — Śrīmad-bhāgavatam 9.14.22
que así sea — Śrīmad-bhāgavatam 9.16.1
cuando el rey Vṛṣaparvā aceptó la petición de Śukrācārya — Śrīmad-bhāgavatam 9.18.28
así sea — Śrīmad-bhāgavatam 10.2.14
tal y como Kṛṣṇa propuso, los demás vaqueritos asintieron — Śrīmad-bhāgavatam 10.13.7
na tathā
no de ese modo — Śrīmad-bhāgavatam 6.5.41
tathā
así como también — Bg. 1.8, Bg. 1.32-35, Bg. 4.29, Bg. 5.24, Śrīmad-bhāgavatam 1.15.37, Śrīmad-bhāgavatam 1.16.31
también — Bg. 1.26, Bg. 8.25, Bg. 9.32, Bg. 9.33, Bg. 10.6, Bg. 10.12-13, Bg. 10.35, Bg. 11.6, Bg. 11.15, Bg. 11.26-27, Bg. 11.34, Bg. 13.19, Bg. 13.30, Bg. 15.3-4, Bg. 17.7, Bg. 17.26-27, Bg. 18.14, Śrīmad-bhāgavatam 1.7.57, Śrīmad-bhāgavatam 1.10.9-10, Śrīmad-bhāgavatam 1.15.39, CC Madhya-līlā 1.76, CC Madhya-līlā 6.101, CC Madhya-līlā 6.154
así pues — Bg. 2.1, Bg. 2.29, Bg. 3.25, Bg. 4.28, Śrīmad-bhāgavatam 1.7.25, Śrīmad-bhāgavatam 1.7.42, Śrīmad-bhāgavatam 1.18.23
de la misma manera — Bg. 2.22, Śrīmad-bhāgavatam 1.2.32
así — Bg. 3.38, Bg. 4.11, Bg. 12.18-19, Bg. 13.33, Bg. 18.50, Śrīmad-bhāgavatam 1.6.35, Śrīmad-bhāgavatam 1.8.52, Śrīmad-bhāgavatam 2.9.32, Śrīmad-bhāgavatam 2.9.35, Śrīmad-bhāgavatam 10.10.14, Śrīmad-bhāgavatam 10.10.25, CC Madhya-līlā 11.11, CC Antya-līlā 20.18, CC Antya-līlā 20.47
de esa manera — Bg. 11.50, Śrīmad-bhāgavatam 3.10.4, Śrīmad-bhāgavatam 3.10.23, Śrīmad-bhāgavatam 3.27.12, Śrīmad-bhāgavatam 3.28.3, Śrīmad-bhāgavatam 3.31.35, Śrīmad-bhāgavatam 4.9.17, Śrīmad-bhāgavatam 4.15.17, Śrīmad-bhāgavatam 6.10.2
así como — Bg. 16.21, Śrīmad-bhāgavatam 9.24.24, Śrīmad-bhāgavatam 9.24.41, Śrīmad-bhāgavatam 10.8.13, Śrīmad-bhāgavatam 10.11.34, CC Madhya-līlā 8.153, CC Madhya-līlā 18.12, CC Madhya-līlā 20.112, CC Madhya-līlā 20.299, CC Madhya-līlā 20.331
de esa manera — Śrīmad-bhāgavatam 1.5.9
además de eso — Śrīmad-bhāgavatam 1.8.20
también. — Śrīmad-bhāgavatam 1.9.2
en esa ocasión. — Śrīmad-bhāgavatam 1.10.15
así mismo — Śrīmad-bhāgavatam 1.13.43
fiel a ello. — Śrīmad-bhāgavatam 1.16.1
después — Śrīmad-bhāgavatam 2.2.1