Skip to main content

Word for Word Index

tat-adhīneṣu
a personas que se han dedicado plenamente al cultivo de conciencia de Kṛṣṇa — CC Madhya-līlā 22.73
tat-amala-pada-padme
a los inmaculados pies de loto de la Suprema Personalidad de Dios — CC Antya-līlā 20.154
tat-rasa-amṛta
por la melosidad trascendental que se deriva de esa gran obra — CC Madhya-līlā 25.146
tat-anurūpa
conforme a ello — CC Madhya-līlā 19.12
tat api
por lo tanto — CC Antya-līlā 1.163
tat ca api
eso también — CC Madhya-līlā 24.157
tat-arpita
dedicadas a Él — CC Madhya-līlā 20.59, CC Antya-līlā 16.26
dedicadas a Él — CC Antya-līlā 4.69
tat-arpite
en alimentos ofrecidos al Señor — CC Madhya-līlā 22.137-139
tat tvam asi
el mantra védico tat tvam asi (tú eres lo mismo) — CC Ādi-līlā 7.129
tú eres lo mismo — CC Madhya-līlā 6.175
tat tvam-asi’ra sthāpana
establecimiento de la afirmación tat tvam asi. — CC Ādi-līlā 7.130
tat-kṛpā-avalokana
buscar Su misericordia — CC Madhya-līlā 22.126
tat-aṅghri
de los pies de loto del Señor Viṣṇu — CC Madhya-līlā 22.136
tat-bhakteṣu
a los devotos del Señor — CC Madhya-līlā 22.74
tat-bhedāḥ
diversos aspectos de eso — CC Antya-līlā 14.16
tat-bhāvam
el estado más elevado de júbilo — CC Ādi-līlā 4.153
tat-bhṛtya
de los sirvientes del Señor — CC Madhya-līlā 22.137-139
tat-dhāma
la morada del Señor — CC Madhya-līlā 20.258
tat-dvayam
ambos — CC Ādi-līlā 1.5, CC Ādi-līlā 4.55
tat-ekātma-rūpa
la misma forma, no diferente de svayaṁ-rūpaCC Madhya-līlā 20.165
tat-ekātma nāma
el nombre es tad-ekātmaCC Madhya-līlā 20.183
tat-ekātma-rūpe
en la forma tad-ekātmaCC Madhya-līlā 20.184
tat eva
eso solamente — CC Madhya-līlā 1.211
tat-gandha
el aroma de la flor de loto — CC Ādi-līlā 10.1
tat-guṇaiḥ
por las cualidades materiales — CC Ādi-līlā 5.87
tat-jñatva
de conocimiento del servicio devocional — CC Madhya-līlā 8.1
tat-karṇikāram
el verticilo de esa flor de loto — CC Madhya-līlā 20.258
tat-tat-kathā
a esos temas respectivos — CC Madhya-līlā 22.160
tat-kāle
en aquel momento — CC Ādi-līlā 5.178
inmediatamente — CC Madhya-līlā 22.102
en ese momento — CC Antya-līlā 5.45-46
tāt-kālikam
en relación con ese momento — CC Madhya-līlā 14.187
tat-toṣa-kāraṇam
causa de satisfacer al Señor. — CC Madhya-līlā 8.58
tat-kṣaṇe
inmediatamente — CC Ādi-līlā 17.80, CC Madhya-līlā 13.170
tat-kṣaṇāt
inmediatamente — Śrīmad-bhāgavatam 9.3.5, Śrīmad-bhāgavatam 10.13.46, CC Madhya-līlā 24.278
sin demora. — CC Ādi-līlā 1.91, CC Madhya-līlā 24.100, CC Madhya-līlā 25.149
tat-līlā
Sus pasatiempos — CC Ādi-līlā 13.1
tat-mayī
constituido por ese apego trascendental — CC Madhya-līlā 22.150
tat-mukhāt
de su boca — CC Antya-līlā 17.1