Skip to main content

Word for Word Index

tasya apatyam
su hijo — Śrīmad-bhāgavatam 9.22.43
tasya api
de él también — Śrīmad-bhāgavatam 5.12.5-6
también en esa isla — Śrīmad-bhāgavatam 5.20.25
de Marīci — Śrīmad-bhāgavatam 9.1.10
de Amitrajit — Śrīmad-bhāgavatam 9.12.13
de Purujit también — Śrīmad-bhāgavatam 9.13.23
gata-asoḥ tasya
después de que murió — Śrīmad-bhāgavatam 4.13.19-20
bhagīrathaḥ tasya sutaḥ
su hijo Bhagīratha — Śrīmad-bhāgavatam 9.9.2
tasya bhrātṛṣu
con sus hermanos — Śrīmad-bhāgavatam 4.30.9
tasya bālakasya
del pequeño bebé Kṛṣṇa — Śrīmad-bhāgavatam 10.7.10
tasya etasya
de este mismo factor tiempo — Śrīmad-bhāgavatam 3.30.1
tasya karṇasya
de aquel mismo Karṇa — Śrīmad-bhāgavatam 9.23.14
manasaḥ tasya
de la mente del Señor Brahmā — Śrīmad-bhāgavatam 9.1.10
miṣataḥ tasya
mientras él (Dakṣa) miraba personalmente — Śrīmad-bhāgavatam 6.4.54
nirīkṣataḥ tasya
mientras miraba — Śrīmad-bhāgavatam 3.21.34
paśyataḥ tasya
mientras él miraba — Śrīmad-bhāgavatam 6.2.23
pitāmahaḥ tasya
su abuelo, Prahlāda Mahārāja — Śrīmad-bhāgavatam 8.15.6
tasya putraḥ
su hijo (el hijo de Sumati) — Śrīmad-bhāgavatam 9.21.28-29
sutaḥ tasya
su hijo — Śrīmad-bhāgavatam 9.13.17
tasya
su — Bg. 1.12, Bg. 2.57, Bg. 2.58, Bg. 2.61, Bg. 2.68, Bg. 6.3, Bg. 6.34, Bg. 6.40, Śrīmad-bhāgavatam 1.4.4, Śrīmad-bhāgavatam 1.4.9, Śrīmad-bhāgavatam 1.4.32, Śrīmad-bhāgavatam 1.5.29, Śrīmad-bhāgavatam 1.7.13-14, Śrīmad-bhāgavatam 1.7.37, Śrīmad-bhāgavatam 1.7.45, Śrīmad-bhāgavatam 1.7.51, Śrīmad-bhāgavatam 1.9.29, Śrīmad-bhāgavatam 1.9.46, Śrīmad-bhāgavatam 1.12.13, Śrīmad-bhāgavatam 1.13.56, Śrīmad-bhāgavatam 1.17.10-11, Śrīmad-bhāgavatam 1.19.14, Śrīmad-bhāgavatam 2.5.25, Śrīmad-bhāgavatam 10.10.15
su — Bg. 3.17, Bg. 3.18, Śrīmad-bhāgavatam 3.1.4, Śrīmad-bhāgavatam 3.2.3, Śrīmad-bhāgavatam 3.8.2, Śrīmad-bhāgavatam 3.10.14, Śrīmad-bhāgavatam 3.11.34, Śrīmad-bhāgavatam 3.12.9, Śrīmad-bhāgavatam 3.12.52, Śrīmad-bhāgavatam 3.13.3, Śrīmad-bhāgavatam 3.13.19, Śrīmad-bhāgavatam 3.17.20, Śrīmad-bhāgavatam 3.30.32, Śrīmad-bhāgavatam 4.1.37, Śrīmad-bhāgavatam 4.9.8, Śrīmad-bhāgavatam 4.10.29, Śrīmad-bhāgavatam 4.13.35, Śrīmad-bhāgavatam 4.14.41, Śrīmad-bhāgavatam 4.15.1, Śrīmad-bhāgavatam 4.15.11, Śrīmad-bhāgavatam 4.17.4, Śrīmad-bhāgavatam 4.19.18, Śrīmad-bhāgavatam 4.20.9, Śrīmad-bhāgavatam 4.22.8, Śrīmad-bhāgavatam 4.22.46, Śrīmad-bhāgavatam 4.23.11, Śrīmad-bhāgavatam 4.23.30, Śrīmad-bhāgavatam 4.25.10, Śrīmad-bhāgavatam 4.25.12, Śrīmad-bhāgavatam 4.25.12, Śrīmad-bhāgavatam 5.1.39, Śrīmad-bhāgavatam 5.24.1, Śrīmad-bhāgavatam 6.18.17, Śrīmad-bhāgavatam 8.24.12, Śrīmad-bhāgavatam 9.8.21, Śrīmad-bhāgavatam 9.21.22, Śrīmad-bhāgavatam 9.21.22, Śrīmad-bhāgavatam 9.24.40
de eso — Bg. 4.13, Śrīmad-bhāgavatam 1.5.15, CC Madhya-līlā 11.11
de él — Bg. 6.6, Śrīmad-bhāgavatam 1.7.38
de Él — Bg. 11.12, Śrīmad-bhāgavatam 2.10.21, CC Madhya-līlā 8.72, CC Madhya-līlā 17.142, CC Madhya-līlā 19.134
sus — Bg. 15.2, Bg. 18.15, Śrīmad-bhāgavatam 2.10.49-50
Su — Śrīmad-bhāgavatam 1.1.16, Śrīmad-bhāgavatam 1.1.17, Śrīmad-bhāgavatam 1.2.15, Śrīmad-bhāgavatam 1.11.33, Śrīmad-bhāgavatam 1.16.32-33, Śrīmad-bhāgavatam 1.18.19, Śrīmad-bhāgavatam 2.1.24, Śrīmad-bhāgavatam 2.1.32, Śrīmad-bhāgavatam 2.5.17, Śrīmad-bhāgavatam 2.9.38
con ese propósito — Śrīmad-bhāgavatam 1.5.18
por Él — Śrīmad-bhāgavatam 1.9.17
para Él — Śrīmad-bhāgavatam 1.9.36
para el rey — Śrīmad-bhāgavatam 1.10.5
su (de Mahārāja Parīkṣit) — Śrīmad-bhāgavatam 1.12.2
de esto — Śrīmad-bhāgavatam 1.13.25
de su — Śrīmad-bhāgavatam 1.13.60
él — Śrīmad-bhāgavatam 1.14.22
de Mahārāja Parīkṣit — Śrīmad-bhāgavatam 1.16.17
su (del sabio) — Śrīmad-bhāgavatam 1.18.32
de aquel que glorifica — Śrīmad-bhāgavatam 2.3.17
Sus — Śrīmad-bhāgavatam 2.10.24
Sus — Śrīmad-bhāgavatam 3.1.45, CC Ādi-līlā 6.75
Su — Śrīmad-bhāgavatam 3.2.22, Śrīmad-bhāgavatam 3.3.22, Śrīmad-bhāgavatam 3.4.21, Śrīmad-bhāgavatam 3.4.34, Śrīmad-bhāgavatam 3.6.11, Śrīmad-bhāgavatam 3.6.12, Śrīmad-bhāgavatam 3.8.13, Śrīmad-bhāgavatam 3.12.48, Śrīmad-bhāgavatam 3.14.3, Śrīmad-bhāgavatam 3.22.3, Śrīmad-bhāgavatam 4.12.24, Śrīmad-bhāgavatam 5.1.12, Śrīmad-bhāgavatam 5.5.33, Śrīmad-bhāgavatam 5.25.9, Śrīmad-bhāgavatam 9.11.20, CC Ādi-līlā 6.4, CC Ādi-līlā 11.4