Skip to main content

Word for Word Index

tasmin akṣe
en ese eje — Śrīmad-bhāgavatam 5.21.14
tasmin api
en aquel āśrama (Pulaha-āśrama) — Śrīmad-bhāgavatam 5.8.31
tasmin praviṣṭe
cuando entró en el océano — Śrīmad-bhāgavatam 3.17.25
con la entrada de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.10.54
upon the entrance of the Supreme Personality of Godhead — Śrīmad-bhāgavatam 8.10.55
tasmin
en ese — Bg. 14.3, Śrīmad-bhāgavatam 1.6.15, Śrīmad-bhāgavatam 1.19.18, CC Madhya-līlā 9.150
siendo así — Śrīmad-bhāgavatam 1.5.27
en ese (āśrama) — Śrīmad-bhāgavatam 1.7.3
a Él — Śrīmad-bhāgavatam 1.10.11-12
en ese Ganges dividido en siete — Śrīmad-bhāgavatam 1.13.53
en eso — Śrīmad-bhāgavatam 1.15.47-48
en esa — Śrīmad-bhāgavatam 3.1.4, Śrīmad-bhāgavatam 3.11.32, Śrīmad-bhāgavatam 3.21.37, Śrīmad-bhāgavatam 3.23.38, Śrīmad-bhāgavatam 4.3.23, Śrīmad-bhāgavatam 4.5.26, Śrīmad-bhāgavatam 4.7.42, Śrīmad-bhāgavatam 8.11.46
a él — Śrīmad-bhāgavatam 3.1.15, Śrīmad-bhāgavatam 4.26.24, Śrīmad-bhāgavatam 4.31.15, Śrīmad-bhāgavatam 7.4.43, Śrīmad-bhāgavatam 8.8.3
entonces — Śrīmad-bhāgavatam 3.4.9
ahí — Śrīmad-bhāgavatam 3.8.11
en el cual — Śrīmad-bhāgavatam 3.8.15
a Él — Śrīmad-bhāgavatam 3.9.23, Śrīmad-bhāgavatam 3.13.49, Śrīmad-bhāgavatam 5.6.16
en aquel Vaikuṇṭha — Śrīmad-bhāgavatam 3.15.27
en el Señor Supremo — Śrīmad-bhāgavatam 3.15.32
allí — Śrīmad-bhāgavatam 3.15.37, Śrīmad-bhāgavatam 4.8.63, Śrīmad-bhāgavatam 4.29.39-40
en la ermita — Śrīmad-bhāgavatam 3.21.45-47
en aquel — Śrīmad-bhāgavatam 3.23.45
junto a ese — Śrīmad-bhāgavatam 3.25.5
en ese lugar — Śrīmad-bhāgavatam 3.28.8, Śrīmad-bhāgavatam 3.31.8
en la forma del Señor — Śrīmad-bhāgavatam 3.28.20
en su — Śrīmad-bhāgavatam 3.28.36
en aquella — Śrīmad-bhāgavatam 3.33.13, Śrīmad-bhāgavatam 4.9.60, Śrīmad-bhāgavatam 4.23.24
en ese — Śrīmad-bhāgavatam 4.1.18, Śrīmad-bhāgavatam 4.8.43, Śrīmad-bhāgavatam 6.4.35-39, Śrīmad-bhāgavatam 7.4.9-12, CC Ādi-līlā 17.281
en aquel (sacrificio) — Śrīmad-bhāgavatam 4.3.4
en ese gran sacrificio — Śrīmad-bhāgavatam 4.3.9
en esa asamblea — Śrīmad-bhāgavatam 4.3.9
hacia el Señor Śiva — Śrīmad-bhāgavatam 4.4.11
bajo aquel árbol — Śrīmad-bhāgavatam 4.6.33
Él — Śrīmad-bhāgavatam 4.7.52
Dhruva Mahārāja — Śrīmad-bhāgavatam 4.8.80
en aquel sacrificio — Śrīmad-bhāgavatam 4.13.25
cuando Él — Śrīmad-bhāgavatam 4.14.20, Śrīmad-bhāgavatam 7.2.9
el rey Vena — Śrīmad-bhāgavatam 4.14.39-40
en aquella gran reunión — Śrīmad-bhāgavatam 4.21.14
en esa situación — Śrīmad-bhāgavatam 4.28.59, Śrīmad-bhāgavatam 10.3.1-5