Skip to main content

Word for Word Index

alpa-tapasaḥ
de aquel cuya austeridad es escasa — Śrīmad-bhāgavatam 3.7.20
por una persona no avanzada en la vida espiritual — CC Madhya-līlā 11.32
sva-tapasaḥ
en virtud de mis propias penitencias — Śrīmad-bhāgavatam 2.7.5
tapasaḥ
a fuerza de austeridades — Śrīmad-bhāgavatam 1.5.22
de aquel que está dedicado a la penitencia — Śrīmad-bhāgavatam 2.9.23
de penitencia — Śrīmad-bhāgavatam 3.7.34
con su rigurosa austeridad — Śrīmad-bhāgavatam 4.8.82
de nuestras austeridades — Śrīmad-bhāgavatam 5.17.3
austeridades — Śrīmad-bhāgavatam 7.7.13
que Tapoloka — Śrīmad-bhāgavatam 8.20.34
por austeridad — Śrīmad-bhāgavatam 9.16.6