Skip to main content

Word for Word Index

tat-tāpa-upaśa-manīm
que alivia las miserias del bosque de la vida material — Śrīmad-bhāgavatam 5.14.1
param-tapa
¡oh, aniquilador de enemigos! — Śrīmad-bhāgavatam 4.1.14
¡oh, rey que puedes someter a los enemigos! — Śrīmad-bhāgavatam 9.24.12
saṁsāra-tāpa
de las miserias del mundo material — Śrīmad-bhāgavatam 5.11.16
tāpa-traya
sufrimiento triple — Śrīmad-bhāgavatam 1.1.2
tres clases de sufrimientos — Śrīmad-bhāgavatam 1.5.32
las tres clases de miserias — Śrīmad-bhāgavatam 3.22.32, CC Madhya-līlā 22.13
las tres clases de agonías — Śrīmad-bhāgavatam 3.28.31
de las tres miserias — Śrīmad-bhāgavatam 3.31.16
por las tres clases de miserias (adhyātmika, adhidaivika y adhibhautika) — Śrīmad-bhāgavatam 7.6.14
tāpa
sufrimientos — Śrīmad-bhāgavatam 1.11.10
ardiente — Śrīmad-bhāgavatam 1.15.27
aflicción — Śrīmad-bhāgavatam 3.5.39
miserias — Śrīmad-bhāgavatam 3.5.40
calor — Śrīmad-bhāgavatam 3.26.43
de sufrimientos — Śrīmad-bhāgavatam 5.16.25
por miserias — Śrīmad-bhāgavatam 8.5.13
tāpa-varjitaḥ
sin calor. — Śrīmad-bhāgavatam 4.6.32