Skip to main content

Word for Word Index

tapaḥ
mediante la austeridad — Śrīmad-bhāgavatam 3.33.15
austerity — Śrīmad-bhāgavatam 4.3.17
de la austeridad — Śrīmad-bhāgavatam 4.24.14
con austeridad — Śrīmad-bhāgavatam 4.30.41
austeridades y penitencias — Śrīmad-bhāgavatam 5.5.1
la austeridad — Śrīmad-bhāgavatam 5.6.3, Śrīmad-bhāgavatam 9.16.8, Śrīmad-bhāgavatam 10.4.41
práctica de austeridades y penitencias — Śrīmad-bhāgavatam 5.9.1-2
con austeridades — Śrīmad-bhāgavatam 5.19.22, Śrīmad-bhāgavatam 10.2.34
austeridades. — Śrīmad-bhāgavatam 6.4.20
asuteridad — Śrīmad-bhāgavatam 6.4.44
austeridades, como el control de la mente, el yoga místico y la meditación — Śrīmad-bhāgavatam 6.4.46
penitencias. — Śrīmad-bhāgavatam 6.5.26
y austeridades — Śrīmad-bhāgavatam 6.9.51, Śrīmad-bhāgavatam 7.8.45
por austeridad — Śrīmad-bhāgavatam 6.14.23
a los que realizan austeridades — Śrīmad-bhāgavatam 7.2.10
de austeridad — Śrīmad-bhāgavatam 7.3.9-10, Śrīmad-bhāgavatam 7.4.13
por la austeridad — Śrīmad-bhāgavatam 7.11.3
austeridades (como observar ayuno por lo menos dos veces al mes, en el día de ekādaśī) — Śrīmad-bhāgavatam 7.11.8-12
austeridad y penitencia — Śrīmad-bhāgavatam 7.11.21
por medio de austeridades — Śrīmad-bhāgavatam 8.7.20
el resultado de austeridad — Śrīmad-bhāgavatam 9.6.45-46
los principios regulativos de la austeridad — Śrīmad-bhāgavatam 9.6.54
austeridad. — Śrīmad-bhāgavatam 9.9.2, Śrīmad-bhāgavatam 10.3.33
austeridad.Śrīmad-bhāgavatam 10.10.15
austeridades y penitencias — CC Madhya-līlā 19.75
las austeridades — CC Madhya-līlā 20.137
las austeridades — CC Madhya-līlā 25.137
las austeridades — CC Antya-līlā 4.59
yat tapaḥ
meditación — Śrīmad-bhāgavatam 2.5.7
tapaḥ-vidyā-yoga-yuktān
llenos de austeridad, conocimiento y poder místico — Śrīmad-bhāgavatam 3.22.2
tapaḥ-yuktena
ocupándose en austeridades — Śrīmad-bhāgavatam 3.27.22
que es, a la vez, el mejor proceso de austeridad — Śrīmad-bhāgavatam 9.4.26
tepuḥ tapaḥ
practicaron austeridades — Śrīmad-bhāgavatam 3.33.7
tapaḥ-vanam
el sendero del bosque en que Dhruva Mahārāja hizo austeridades — Śrīmad-bhāgavatam 4.8.63
al bosque, donde se pueden ejecutar austeridades. — Śrīmad-bhāgavatam 4.23.1-3
en el bosque al que se va a meditar — Śrīmad-bhāgavatam 5.20.25
tapaḥ ātiṣṭhata
ocupado en austeridades — Śrīmad-bhāgavatam 5.20.14
tapaḥ-ādibhiḥ
por seguir los principios de austeridad, penitencia, brahmacarya y demás procesos purificatorios — Śrīmad-bhāgavatam 6.1.16
tapaḥ tepe
realizó rigurosas austeridades — Śrīmad-bhāgavatam 9.2.1
hizo austeridades — Śrīmad-bhāgavatam 9.9.1