Skip to main content

Word for Word Index

tanu-bhṛt
la entidad viviente que ha aceptado un cuerpo material — Śrīmad-bhāgavatam 5.1.12
que ha aceptado un cuerpo material — Śrīmad-bhāgavatam 5.11.15
las entidades vivientes encarnadas en la naturaleza material — Śrīmad-bhāgavatam 8.3.17
tanu-bhṛtaḥ
entidades vivientes corporificadas — Śrīmad-bhāgavatam 4.7.30
tanu-bhṛtām
de los personificados — Śrīmad-bhāgavatam 4.1.28
de los corporificados — Śrīmad-bhāgavatam 4.9.10
de las entidades vivientes que han recibido cuerpos materiales — Śrīmad-bhāgavatam 7.9.19
en relación con las entidades vivientes que poseen cuerpos materiales — Śrīmad-bhāgavatam 7.9.24
tanū-deśaiḥ
con todas las partes del cuerpo — Śrīmad-bhāgavatam 7.13.12-13
tanū-ja
mi querido hijo (nacido de mi cuerpo) — Śrīmad-bhāgavatam 6.14.58
tanu-je
en su hijo, Jaḍa Bharata — Śrīmad-bhāgavatam 5.9.6
tanu-māninaḥ
de la persona anclada en el concepto corporal de la vida — Śrīmad-bhāgavatam 10.2.22
tanū-ruheṣu
en los vellos de Su cuerpo — Śrīmad-bhāgavatam 8.20.25-29
tanū-ruhāṇi
los vellos del cuerpo — Śrīmad-bhāgavatam 2.1.33
tanu
pequeños — Śrīmad-bhāgavatam 3.28.33
tanu-tyajaḥ
y dar así la vida — Śrīmad-bhāgavatam 8.20.9
tanū
dos cuerpos. — Śrīmad-bhāgavatam 6.16.51