Skip to main content

Word for Word Index

tanu-bhā
la refulgencia de Su cuerpo trascendental — CC Ādi-līlā 1.3, CC Ādi-līlā 2.5
tanu-bhṛt
la entidad viviente que ha aceptado un cuerpo material — Śrīmad-bhāgavatam 5.1.12
que ha aceptado un cuerpo material — Śrīmad-bhāgavatam 5.11.15
las entidades vivientes encarnadas en la naturaleza material — Śrīmad-bhāgavatam 8.3.17
tanu-bhṛtaḥ
entidades vivientes corporificadas — Śrīmad-bhāgavatam 4.7.30
que han recibido cuerpos materiales — CC Madhya-līlā 19.143
tanu-bhṛtsu
entre las entidades vivientes — CC Madhya-līlā 24.207
tanu-bhṛtām
de los personificados — Śrīmad-bhāgavatam 4.1.28
de los corporificados — Śrīmad-bhāgavatam 4.9.10
de las entidades vivientes que han recibido cuerpos materiales — Śrīmad-bhāgavatam 7.9.19
en relación con las entidades vivientes que poseen cuerpos materiales — Śrīmad-bhāgavatam 7.9.24
de los que están encarnados — CC Ādi-līlā 1.48
de quienes están corporificados — CC Madhya-līlā 22.48
sat-cit-ānanda-tanu
el cuerpo de Kṛṣṇa es trascendental, lleno de conocimiento, bienaventuranza y eternidad — CC Madhya-līlā 8.136
tanū-deśaiḥ
con todas las partes del cuerpo — Śrīmad-bhāgavatam 7.13.12-13
eka-tanu
un cuerpo — CC Ādi-līlā 5.175
tanu-hīna
sin cuerpo — CC Madhya-līlā 2.22
tanū-ja
mi querido hijo (nacido de mi cuerpo) — Śrīmad-bhāgavatam 6.14.58
janma-tanu-mana
sus nacimientos, cuerpos y mentes. — CC Madhya-līlā 21.114
tanu-je
en su hijo, Jaḍa Bharata — Śrīmad-bhāgavatam 5.9.6
kula-vara-tanu
de las mujeres de familia — CC Antya-līlā 1.167
kṛṣṇa-tanu-sama
exactamente como el cuerpo trascendental de Kṛṣṇa — CC Ādi-līlā 5.18
kṛṣṇa-tanu
el cuerpo de Kṛṣṇa — CC Antya-līlā 19.40
tanu-mana
cuerpo y mente — CC Madhya-līlā 2.76, CC Antya-līlā 5.35-36, CC Antya-līlā 20.48
la mente y el cuerpo — CC Antya-līlā 19.96, CC Antya-līlā 20.50
utphullita tanu-mane
el cuerpo y la mente se llenan de júbilo — CC Madhya-līlā 25.278
tanu-manera
de la mente y el cuerpo — CC Madhya-līlā 2.64
tanu-vāk-manobhiḥ
con el cuerpo, la mente y las palabras — CC Madhya-līlā 8.67
tanu-māninaḥ
de la persona anclada en el concepto corporal de la vida — Śrīmad-bhāgavatam 10.2.22
tanu nahe
no es un cuerpo común y corriente — CC Antya-līlā 19.40
tanū-ruheṣu
en los vellos de Su cuerpo — Śrīmad-bhāgavatam 8.20.25-29
tanū-ruhāṇi
los vellos del cuerpo — Śrīmad-bhāgavatam 2.1.33
tanu-rūpa-ṛddhim
una belleza corporal abundante — CC Antya-līlā 1.92
tanu-udyat-saṅkocāt
por retraer dentro del cuerpo — CC Antya-līlā 17.72
tanu
pequeños — Śrīmad-bhāgavatam 3.28.33
teniendo tal cuerpo — CC Ādi-līlā 3.43
cuerpo — CC Ādi-līlā 5.27-28, CC Madhya-līlā 3.124, CC Madhya-līlā 12.86
el cuerpo — CC Ādi-līlā 7.87
cuerpo — CC Ādi-līlā 8.59
el cuerpo — CC Madhya-līlā 2.53, CC Antya-līlā 11.59, CC Antya-līlā 14.29, CC Antya-līlā 16.121-122, CC Antya-līlā 18.72