Skip to main content

Word for Word Index

arhat-tamam
la persona más digna de adoración, el rey — Śrīmad-bhāgavatam 9.19.23
asat-tamam
el muy despreciable. — Śrīmad-bhāgavatam 1.17.10-11
sumamente malvado — Śrīmad-bhāgavatam 3.18.24
bhiṣak-tamam
el médico más experto — Śrīmad-bhāgavatam 4.30.38
darśanīya-tamam
sumamente agradable para la vista — Śrīmad-bhāgavatam 3.28.16
el aspecto excepcional — Śrīmad-bhāgavatam 4.8.49
dīrgha-tamam
abrigada por mucho tiempo — Śrīmad-bhāgavatam 3.1.37
dīrgha-tamām
grande — Śrīmad-bhāgavatam 7.5.43-44
guhya-tamam
muy confidencial — Śrīmad-bhāgavatam 1.9.19
guṇavat-tamam
muy deliciosos — Śrīmad-bhāgavatam 9.4.33-35
kṣudra-tamam
muy insignificante — Śrīmad-bhāgavatam 4.29.54
priya-tamam
muy querida — Śrīmad-bhāgavatam 4.24.44
su muy querido esposo — Śrīmad-bhāgavatam 4.28.45
el principal — Śrīmad-bhāgavatam 5.18.24
a su querido hermano y amigo — Śrīmad-bhāgavatam 10.5.21
lo más querido — Śrīmad-bhāgavatam 10.6.35-36
priya-tamām
sumamente querido — Śrīmad-bhāgavatam 5.18.29
muy querida — Śrīmad-bhāgavatam 7.9.37
a Su muy querida — Śrīmad-bhāgavatam 9.10.31
puṇya-tamam
supremamente virtuosa — Śrīmad-bhāgavatam 1.10.26
muy sagrado — Śrīmad-bhāgavatam 3.33.31
puṇya-tamām
las sumamente virtuosas — Śrīmad-bhāgavatam 3.13.1
ṛṣi-sat-tamam
la persona santa más gloriosa — Śrīmad-bhāgavatam 6.9.51
suhṛt-tamam
fervoroso bienqueriente — Śrīmad-bhāgavatam 1.9.20
al más grande de los amigos. — Śrīmad-bhāgavatam 4.30.21
ślāghya-tamam
supremamente gloriosa — Śrīmad-bhāgavatam 1.10.26
el más glorioso — Śrīmad-bhāgavatam 8.22.4
tattva-vit-tamam
al más grande conocedor de la ciencia de la vida espiritual. — Śrīmad-bhāgavatam 3.20.4
īpsita-tamam
muy deseable — Śrīmad-bhāgavatam 3.33.20
tamam
en grado superlativo — Śrīmad-bhāgavatam 4.9.65
vīrya-tamam
muy poderosa — Śrīmad-bhāgavatam 6.2.19
śiva-tamām
muy excelsa — Śrīmad-bhāgavatam 5.1.5