Skip to main content

Word for Word Index

adhaḥ tamaḥ
hacia la oscuridad del infierno. — Śrīmad-bhāgavatam 9.3.21
tamaḥ andham
la muy oscura existencia material — Śrīmad-bhāgavatam 1.2.3
a la vida infernal — Śrīmad-bhāgavatam 10.2.22
andham tamaḥ
en el abismo de la ignorancia — Śrīmad-bhāgavatam 3.25.7
anya-tamaḥ
muy diferentes — Śrīmad-bhāgavatam 7.2.41
asat-tamaḥ
el más cruel. — Śrīmad-bhāgavatam 4.8.67
el más infame. — Śrīmad-bhāgavatam 4.9.32
bhagavat-tamaḥ
por los grandes trascendentalistas — Śrīmad-bhāgavatam 2.10.44
el mejor de los señores — Śrīmad-bhāgavatam 4.23.30
bhiṣak-tamaḥ
el médico experto. — Śrīmad-bhāgavatam 6.9.50
rajaḥ tamaḥ ca
representantes de las modalidades de la pasión y la ignorancia — Śrīmad-bhāgavatam 7.9.37
tamaḥ ca
y la modalidad de la ignorancia — Śrīmad-bhāgavatam 8.7.31
devarṣeḥ tamaḥ
el gran sabio Nārada se enfadó tanto.Śrīmad-bhāgavatam 10.10.1
tamaḥ-dhiyaḥ
personas que están bajo la influencia de las más bajas modalidades materiales — Śrīmad-bhāgavatam 1.10.25
draviḍa-sat-tamaḥ
el mejor de los nacidos en Draviḍa-deśa, India del Sur — Śrīmad-bhāgavatam 8.4.7
duḥkha-śoka-tamaḥ-nudam
para reducir al mínimo sus ilimitadas desdichas y lamentaciones, que son causadas por la ignorancia — Śrīmad-bhāgavatam 9.24.61
tamaḥ-dvāram
el camino a la oscura prisión de las condiciones de vida infernal — Śrīmad-bhāgavatam 5.5.2
tamaḥ-dvāreṇa
el sendero de la ignorancia — Śrīmad-bhāgavatam 4.11.7
dānava-sat-tamaḥ
el mejor de los demonios, Jambhāsura — Śrīmad-bhāgavatam 8.11.17
rajaḥ-tamaḥ-sattva-vibhakta-karma-dṛk
el alma condicionada que solo ve actividades fruitivas que producen beneficios inmediatos, y los resultados de esas actividades, que, en función de las modalidades de la bondad, la pasión y la ignorancia, se dividen en tres grupos — Śrīmad-bhāgavatam 5.13.1
sattva-rajaḥ-tamaḥ-juṣaḥ
infectados desattva-guṇarajo-guṇa o tamo-guṇaŚrīmad-bhāgavatam 8.16.14
tamaḥ-juṣām
de las personas que sufren bajo la influencia de la ignorancia. — Śrīmad-bhāgavatam 4.24.52
tamaḥ-juṣāṇaḥ
dominado por la ilusión — Śrīmad-bhāgavatam 3.1.8
tamaḥ-madam
ese prestigio falso debido a la modalidad de la ignorancia — Śrīmad-bhāgavatam 10.10.19
mahat-tamaḥ
el más grande de los grandes — Śrīmad-bhāgavatam 4.21.7
mahā-tamaḥ
mahā-tamas, o mahā-moha.Śrīmad-bhāgavatam 3.20.18
tamaḥ-mayam
hecho de ignorancia — Śrīmad-bhāgavatam 3.20.19
sattva-rajaḥ-tamaḥ-mayam
hecho de las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 5.25.8
rajaḥ-sattva-tamaḥ-mayāḥ
creadas por las tres modalidades de la naturaleza material (pasión, bondad e ignorancia) — Śrīmad-bhāgavatam 6.1.41
rajaḥ-sattva-tamaḥ-mayī
formada por las tres modalidades de la naturaleza (pasión, bondad e ignorancia) — Śrīmad-bhāgavatam 10.10.30-31
muni-sat-tamaḥ
el más grande entre los filósofos devotos. — Śrīmad-bhāgavatam 1.13.40
tamaḥ-mātra-ātmaka-ātmanām
de los muy hundidos en la modalidad de la ignorancia. — Śrīmad-bhāgavatam 4.2.14-15
mūḍha-tamaḥ
el más bajo de los necios — Śrīmad-bhāgavatam 3.7.17
tamaḥ-nudaḥ
la luz suprema. — Śrīmad-bhāgavatam 3.5.27
tamaḥ-plutau
tan absortos en la modalidad de la oscuridad — Śrīmad-bhāgavatam 10.10.20-22
su-praja-tamaḥ
rodeado de muchos hijos — Śrīmad-bhāgavatam 4.23.33
priya-tamaḥ
el más querido — Śrīmad-bhāgavatam 4.29.51, CC Ādi-līlā 6.102
atraídas por naturaleza — Śrīmad-bhāgavatam 7.15.70
el devoto más querido — Śrīmad-bhāgavatam 10.10.25
tamaḥ-prāyāḥ
prácticamente inconscientes — Śrīmad-bhāgavatam 3.10.20