Skip to main content

Word for Word Index

sītā-abhidhām
la muchacha llamada Sītā — Śrīmad-bhāgavatam 9.10.6-7
sītā-abhirāmam
que Le es muy agradable a madre Sītā, o que es el esposo de Sītādevī — Śrīmad-bhāgavatam 5.19.1
sītā-alakanandā
Sītā y Alakanandā — Śrīmad-bhāgavatam 5.17.5
chāyā-sītā
la forma ilusoria de Sītā — CC Madhya-līlā 9.211-212
sītā-svayaṁvara-gṛhe
en la asamblea en que madre Sītā tenía que elegir esposo — Śrīmad-bhāgavatam 9.10.6-7
sītā-kathā
temas relacionados con Sītādevī — Śrīmad-bhāgavatam 9.10.10
sītā lañā
llevándose a madre Sītā — CC Madhya-līlā 9.204
māyā-sītā
una falsa Sītā — CC Madhya-līlā 1.117
forma material ilusoria de Sītā — CC Madhya-līlā 9.193
Sītā falsa, ilusoria — CC Madhya-līlā 9.203
la forma ilusoria y falsa de Sītā — CC Madhya-līlā 9.204
la forma ilusoria de Sītā — CC Madhya-līlā 9.206
sītā-pateḥ
del Señor Rāmacandra, el esposo de madre Sītā — Śrīmad-bhāgavatam 9.10.3
sītā-pati
el Señor Rāmacandra. — CC Madhya-līlā 9.17
al Señor Śrī Rāmacandra y Sītādevī. — CC Madhya-līlā 9.221
sītā-rāma
del Señor Rāmacandra y madre Sītā — Śrīmad-bhāgavatam 7.14.30-33
satya-sītā
a la verdadera Sītā — CC Madhya-līlā 9.206
sītā
la rama que recibe el nombre de Sītā — Śrīmad-bhāgavatam 5.17.6
de la esposa del Señor Rāmacandra — Śrīmad-bhāgavatam 5.19.5
de madre Sītā — Śrīmad-bhāgavatam 9.10.20
madre Sītā — Śrīmad-bhāgavatam 9.10.42-43, Śrīmad-bhāgavatam 9.10.55
madre Sītādevī — Śrīmad-bhāgavatam 9.11.15
madre Sītā, la esposa del Señor Rāmacandra — Śrīmad-bhāgavatam 9.13.18
madre Sītā — CC Madhya-līlā 9.183, CC Madhya-līlā 9.191, CC Madhya-līlā 9.193, CC Madhya-līlā 9.202, CC Madhya-līlā 9.211-212
Sītā — CC Madhya-līlā 9.201
sītā ṭhākurāṇī
madre Sītā — CC Ādi-līlā 13.111
madre Sītā, la esposa de Advaita Ācārya. — CC Ādi-līlā 13.118
sītā-ṭhākurāṇī
madre Sītā — CC Madhya-līlā 9.188