Skip to main content

Word for Word Index

svaḥ-gataḥ
en los planetas celestiales — Śrīmad-bhāgavatam 6.6.33-36
has ido a los planetas celestiales — Śrīmad-bhāgavatam 9.16.15
svaḥ-gatim
pasaje al cielo — Bg. 9.20
hṛta-svaḥ
cuyas posesiones han sido robadas en su totalidad — Śrīmad-bhāgavatam 5.13.7
svaḥ-lokam
al planeta celestial — Śrīmad-bhāgavatam 4.12.32
svaḥ-patiḥ
el gobernador de los planetas celestiales — Śrīmad-bhāgavatam 3.6.21
svaḥ-saritam
el agua celestial del Ganges — Śrīmad-bhāgavatam 3.4.36
svaḥ-striyaḥ
las mujeres de los planetas celestiales — Śrīmad-bhāgavatam 9.5.21
svaḥ-yaśasaḥ
las glorias de los planetas celestiales — Śrīmad-bhāgavatam 1.10.27
svaḥ
la morada del Señor — Śrīmad-bhāgavatam 1.15.32
así como el cielo — Śrīmad-bhāgavatam 2.6.7
planetas celestiales — Śrīmad-bhāgavatam 3.15.39, Śrīmad-bhāgavatam 4.6.45
de los planetas celestiales — Śrīmad-bhāgavatam 4.15.7, CC Antya-līlā 7.29
propio — Śrīmad-bhāgavatam 6.16.10, Śrīmad-bhāgavatam 6.17.22, Śrīmad-bhāgavatam 6.17.33, Śrīmad-bhāgavatam 8.1.12
un pariente o amigo — Śrīmad-bhāgavatam 7.5.11
de los planetas celestiales — CC Madhya-līlā 8.80, CC Madhya-līlā 8.232, CC Madhya-līlā 9.121
svaḥ yantaḥ
mientras se van a sus respectivos destinos en los planetas celestiales — Śrīmad-bhāgavatam 9.4.4-5
svaḥ yātāḥ
fueron a los planetas celestiales — Śrīmad-bhāgavatam 9.9.13
svaḥ-syandane
en la cuadriga celestial de Indra — Śrīmad-bhāgavatam 9.10.21