Skip to main content

Word for Word Index

svasti-ayanam
supremamente bienaventurado — Śrīmad-bhāgavatam 1.3.40
crear buenos auspicios — Śrīmad-bhāgavatam 4.12.45
lo auspicioso — Śrīmad-bhāgavatam 4.23.34
la morada de lo auspicioso — Śrīmad-bhāgavatam 5.14.46
el medio para obtener la liberación — Śrīmad-bhāgavatam 6.2.7
trae la buena fortuna para todos — Śrīmad-bhāgavatam 6.13.22-23
mantras védicos (por los brāhmaṇas) — Śrīmad-bhāgavatam 10.5.1-2
himnos auspiciosos — Śrīmad-bhāgavatam 10.7.13-15
kṛta-svasti-ayanam
adornada con marcas auspiciosas — Śrīmad-bhāgavatam 3.23.30
kṛta-svasti-ayanām
vestida con ropas y adornos auspiciosos — Śrīmad-bhāgavatam 4.27.2
kṛta-svasti-ayanāḥ
vestidas con sus mejores galas — Śrīmad-bhāgavatam 4.3.4
svasti nāhi mane
sin paz en la mente — CC Antya-līlā 12.6
svasti-mataḥ
estar muy sanos — Śrīmad-bhāgavatam 6.10.27
svasti-mān
pleno de todo lo auspicioso — Śrīmad-bhāgavatam 7.7.50
svasti-vācana-pūrvakam
cantando los himnos védicos para celebrar el proceso purificatorio.Śrīmad-bhāgavatam 10.8.10
svasti samāsīnaḥ
sentarse en una postura fácil — Śrīmad-bhāgavatam 3.28.8
svasti
completa paz — Bg. 11.21
todo lo bueno — Śrīmad-bhāgavatam 1.14.26
yendo bien — Śrīmad-bhāgavatam 1.14.32-33
bien — Śrīmad-bhāgavatam 3.1.32
todos bien — Śrīmad-bhāgavatam 3.1.35
todas las bendiciones — Śrīmad-bhāgavatam 3.13.9
bienestar — Śrīmad-bhāgavatam 3.18.3
fortuna — Śrīmad-bhāgavatam 3.19.6
buena fortuna — Śrīmad-bhāgavatam 4.5.11, Śrīmad-bhāgavatam 4.31.31
felicidad — Śrīmad-bhāgavatam 4.14.9
todo lo auspicioso — Śrīmad-bhāgavatam 5.8.14
lo auspicioso — Śrīmad-bhāgavatam 5.18.9
prosperidad — Śrīmad-bhāgavatam 6.14.17
muy auspicioso — Śrīmad-bhāgavatam 9.5.4
toda buena fortuna — Śrīmad-bhāgavatam 10.6.42
svasti-vācakaiḥ
ofreciendo oraciones — Śrīmad-bhāgavatam 8.16.57