Skip to main content

Word for Word Index

śva-adaḥ
un comedor de perros — Śrīmad-bhāgavatam 3.33.6, CC Madhya-līlā 16.186
un comedor de perros — CC Madhya-līlā 18.125
sva-alaṅkaraṇa
con adornos personales — CC Madhya-līlā 14.189
sva-caraṇa-amṛta
el néctar del refugio a Mis pies de loto — CC Madhya-līlā 22.39
sva-antaḥ-sthena
estando situado en sus corazones — CC Ādi-līlā 1.63
estando situado en sus corazones — CC Madhya-līlā 10.12
situado en sus corazones — CC Madhya-līlā 20.57
sva-deha-antaḥ
dentro del propio cuerpo — CC Madhya-līlā 24.156
masṛṇita-sva-antaḥ
que hace blando el corazón — CC Madhya-līlā 23.7
sva-ante
en Su corazón — CC Antya-līlā 1.151
sva-sva-prema-anurūpa
según su propio amor — CC Ādi-līlā 4.143
śvā api
hasta un perro — CC Ādi-līlā 9.1
śva-pākaḥ api
aunque haya nacido en una familia de comedores de perros — CC Madhya-līlā 19.74
sva-sukha-artha
con el propósito del propio placer — CC Ādi-līlā 4.204
sarva-sva-arthaḥ
todos los intereses de la vida — CC Madhya-līlā 20.347
sva-avalokanaiḥ
con Sus miradas personales — CC Madhya-līlā 18.1
sva-aṁśa
de expansiones personales — CC Madhya-līlā 22.8
sva-aṁśa-vistāra
la expansión de Sus formas personales — CC Madhya-līlā 22.9
sva-aṅga-viśeṣa-ābhāsa-rūpe
en la forma de una sombra específica de Su propio cuerpo — CC Madhya-līlā 20.273
sva-aṅke
en Sus brazos — CC Antya-līlā 11.1
sva-bhakta-sahita
con Sus devotos.CC Madhya-līlā 5.134
sva-bhaktebhyaḥ
a Sus propios devotos — CC Ādi-līlā 3.66
sva-bhaktera
de Sus devotos — CC Antya-līlā 2.168
sva-bhakti
de Su propio servicio — CC Ādi-līlā 1.4, CC Ādi-līlā 3.4, CC Antya-līlā 1.132
de Su propio servicio devocional — CC Madhya-līlā 8.1
sva-bhaktānām
a Sus devotos puros — CC Madhya-līlā 8.6
śva-śṛgāla-bhakṣye
en el cuerpo, que es comida de perros y chacales. — CC Madhya-līlā 6.235
sva-bhavana
a Su propia morada. — CC Antya-līlā 20.135
sva-bhavane
a tu casa — CC Madhya-līlā 5.91
al palacio del rey — CC Madhya-līlā 5.128
sva-karma-phala-bhuk
seguro que recibe la acción resultante de sus actividades fruitivas — CC Antya-līlā 2.163
sarva-sva-bhāk
que manifiesta completamente — CC Ādi-līlā 4.259
sva-bhāvete
de carácter — CC Madhya-līlā 14.161
sva-caraṇa
el refugio de Sus pies de loto. — CC Madhya-līlā 22.37
Sus propios pies de loto — CC Madhya-līlā 24.102
sva-caraṇe
a Tus pies de loto — CC Antya-līlā 11.7
sva-sukha-nirbhṛta-cetāḥ
cuya mente estaba siempre completamente absorta en la felicidad de la autorrealización — CC Madhya-līlā 24.48
sva-citta-vat
como Su propio corazón — CC Madhya-līlā 12.1
sva-hasta-cālane
moviendo la mano. — CC Madhya-līlā 21.135
sva-dayā
Tu propia misericordia — CC Madhya-līlā 1.202