Skip to main content

Word for Word Index

sutaḥ
el hijo — Śrīmad-bhāgavatam 3.21.5, Śrīmad-bhāgavatam 8.1.19, Śrīmad-bhāgavatam 8.1.23, Śrīmad-bhāgavatam 8.13.26, Śrīmad-bhāgavatam 8.13.29, Śrīmad-bhāgavatam 9.2.19, Śrīmad-bhāgavatam 9.2.21, Śrīmad-bhāgavatam 9.2.23-24, Śrīmad-bhāgavatam 9.2.25, Śrīmad-bhāgavatam 9.2.26, Śrīmad-bhāgavatam 9.2.34, Śrīmad-bhāgavatam 9.6.4, Śrīmad-bhāgavatam 9.22.2, Śrīmad-bhāgavatam 9.22.42, Śrīmad-bhāgavatam 9.23.16, Śrīmad-bhāgavatam 9.24.9, Śrīmad-bhāgavatam 9.24.40, Śrīmad-bhāgavatam 10.3.41, CC Madhya-līlā 22.162
su hijo — Śrīmad-bhāgavatam 3.33.23
hijo. — Śrīmad-bhāgavatam 4.1.45, Śrīmad-bhāgavatam 9.12.5, Śrīmad-bhāgavatam 9.24.37
un hijo — Śrīmad-bhāgavatam 5.15.3, Śrīmad-bhāgavatam 6.18.26, Śrīmad-bhāgavatam 7.5.37, Śrīmad-bhāgavatam 8.5.9, Śrīmad-bhāgavatam 9.7.10, Śrīmad-bhāgavatam 9.13.22, Śrīmad-bhāgavatam 9.14.2, Śrīmad-bhāgavatam 9.15.2-3, Śrīmad-bhāgavatam 9.15.2-3, Śrīmad-bhāgavatam 9.17.8, Śrīmad-bhāgavatam 9.23.7-10, Śrīmad-bhāgavatam 9.23.14, Śrīmad-bhāgavatam 9.24.3-4, Śrīmad-bhāgavatam 9.24.3-4, Śrīmad-bhāgavatam 9.24.19
hijo (nacido de la mente del Señor Brahmā) — Śrīmad-bhāgavatam 6.14.27
un hijo. — Śrīmad-bhāgavatam 6.18.54, Śrīmad-bhāgavatam 9.1.10, Śrīmad-bhāgavatam 9.13.22, Śrīmad-bhāgavatam 9.13.25, Śrīmad-bhāgavatam 9.22.8, Śrīmad-bhāgavatam 9.22.20
el hijo (Prahlāda) — Śrīmad-bhāgavatam 7.5.28
el soma-yajñaŚrīmad-bhāgavatam 7.15.48-49
fue el hijo — Śrīmad-bhāgavatam 9.2.20
el hijo. — Śrīmad-bhāgavatam 9.2.29, Śrīmad-bhāgavatam 9.22.40
hijo — Śrīmad-bhāgavatam 9.12.3-4, Śrīmad-bhāgavatam 9.12.10
su hijo — Śrīmad-bhāgavatam 9.12.3-4
como hijo suyo (querían un hijo que fuese exactamente como Yo). — Śrīmad-bhāgavatam 10.3.37-38
hijo (Baladeva, que nació de Rohiṇī) — Śrīmad-bhāgavatam 10.5.27
el hijo — CC Antya-līlā 15.14
vainya-sutaḥ
el hijo del rey Pṛthu — Śrīmad-bhāgavatam 4.19.16
tat-sutaḥ
el hijo de los sādhyas. — Śrīmad-bhāgavatam 6.6.7
el hijo de él (de Pūrṇa). — Śrīmad-bhāgavatam 9.2.19
el hijo de él (de Rājyavardhana) — Śrīmad-bhāgavatam 9.2.29
el hijo de él (de Nara) — Śrīmad-bhāgavatam 9.2.30
su hijo — Śrīmad-bhāgavatam 9.6.20, Śrīmad-bhāgavatam 9.6.23-24, Śrīmad-bhāgavatam 9.12.1, Śrīmad-bhāgavatam 9.13.17, Śrīmad-bhāgavatam 9.17.16, Śrīmad-bhāgavatam 9.20.3, Śrīmad-bhāgavatam 9.22.46-48
su hijo. — Śrīmad-bhāgavatam 9.6.20, Śrīmad-bhāgavatam 9.22.39
el hijo de Yuvanāśva — Śrīmad-bhāgavatam 9.6.21
el hijo de Ambarīṣa — Śrīmad-bhāgavatam 9.7.1
el hijo de Anaraṇya — Śrīmad-bhāgavatam 9.7.4
el hijo de Vijaya — Śrīmad-bhāgavatam 9.8.2
el hijo de Aṁśumān — Śrīmad-bhāgavatam 9.9.2
el hijo de Anīha — Śrīmad-bhāgavatam 9.12.2
el hijo de Pratīkāśva. — Śrīmad-bhāgavatam 9.12.11
el hijo de Śuddhoda — Śrīmad-bhāgavatam 9.12.14
el hijo de Bhānumān. — Śrīmad-bhāgavatam 9.13.20-21
el hijo de Ṛta — Śrīmad-bhāgavatam 9.13.26
el hijo de Hīna — Śrīmad-bhāgavatam 9.17.17
the son of Rebhi — Śrīmad-bhāgavatam 9.20.7
el hijo de Jayadratha — Śrīmad-bhāgavatam 9.21.23
el hijo de Yavīnara — Śrīmad-bhāgavatam 9.21.27
el hijo de Nīla. — Śrīmad-bhāgavatam 9.21.30
el hijo de Satyadhṛti — Śrīmad-bhāgavatam 9.21.35
el hijo de Mitrāyu — Śrīmad-bhāgavatam 9.22.1
su hijo (de Ṛṣabha) — Śrīmad-bhāgavatam 9.22.7