Skip to main content

Word for Word Index

sudhā-aṁśu-vadana
cuya cara es como la Luna. — CC Ādi-līlā 3.44
sudhā-dānam
dar el néctar — Śrīmad-bhāgavatam 8.9.19
sudhā-jit
que supera al néctar — CC Antya-līlā 16.119
vaikuṇṭha-kathā-sudhā-āpagāḥ
los ríos de néctar de las conversaciones acerca de la Suprema Personalidad de Dios, que recibe el nombre de Vaikuṇṭha, «el que aleja toda ansiedad» — Śrīmad-bhāgavatam 5.19.24
kṛpā-sudhā
del néctar de la misericordia — CC Ādi-līlā 16.1
līlā-sudhā
del néctar de los pasatiempos — CC Ādi-līlā 2.2
ātmīyatā-sudhā-rasa
el néctar de las relaciones afectuosas — CC Antya-līlā 4.163
se sudhā
ese néctar — CC Antya-līlā 14.49, CC Antya-līlā 16.142
sei sudhā
ese néctar — CC Antya-līlā 16.144
sudhā-sindhu
el océano del néctar — CC Antya-līlā 1.179
sudhā
néctar — Śrīmad-bhāgavatam 3.16.11, Śrīmad-bhāgavatam 8.5.10, Śrīmad-bhāgavatam 8.7.16
de néctar — Śrīmad-bhāgavatam 4.20.25, CC Madhya-līlā 2.52, CC Antya-līlā 1.148
néctar — CC Madhya-līlā 1.158, CC Antya-līlā 16.144
de néctar — CC Madhya-līlā 12.184
sudhā-ādi
como el néctar — Śrīmad-bhāgavatam 5.2.12
sudhā-āsavam
que sabía exactamente como una bebida nectárea — Śrīmad-bhāgavatam 10.13.22
sudhā-sāra
de la esencia de todo néctar — CC Madhya-līlā 2.32