Skip to main content

Word for Word Index

su-bhagam
delicadas — CC Madhya-līlā 21.123
su-bhagaḥ
separados y hermosos — Śrīmad-bhāgavatam 8.8.33
su-bhagā
afortunada — Śrīmad-bhāgavatam 6.19.26-28
su-bhairavam
muy espantosas — Śrīmad-bhāgavatam 4.5.6
su-uddīpta-sāttvika bhava
ardientes éxtasis de bondad — CC Madhya-līlā 8.174
su-duḥkha-bhaya
debido a la gran aflicción y al temor — CC Madhya-līlā 19.202
su-bhru
¡oh, muchacha de ojos hermosos! — Śrīmad-bhāgavatam 4.25.27
de hermosas cejas — Śrīmad-bhāgavatam 4.25.31, Śrīmad-bhāgavatam 4.26.23
¡oh, esposa mía de hermosas cejas! — Śrīmad-bhāgavatam 9.19.12
O Śakuntalā, with beautiful eyebrows — Śrīmad-bhāgavatam 9.20.15
su-bhruvam
cejas muy cuidadosamente embellecidas — Śrīmad-bhāgavatam 4.8.45
su-bhruvā
con cejas fascinantes — Śrīmad-bhāgavatam 3.23.33
su-bhrvā
y agradables cejas. — Śrīmad-bhāgavatam 3.8.27
su-bhrūḥ
¡oh, Tú, la de hermosas cejas! — Śrīmad-bhāgavatam 8.9.5
muy hermosa — Śrīmad-bhāgavatam 9.1.35
que tenía cejas muy hermosas — Śrīmad-bhāgavatam 10.9.3
su-bhuja
brazos muy hermosos — Śrīmad-bhāgavatam 8.8.41-46
su-mahā-bhāga
¡oh, glorioso! — Śrīmad-bhāgavatam 7.1.3
su-mahā-bhāgaḥ
muy afortunado — Śrīmad-bhāgavatam 4.24.9
su-keśa-bhāreṇa
con el peso del hermoso cabello — Śrīmad-bhāgavatam 8.8.41-46
su-uddīpta bhāva
éxtasis denominado sūddīptaCC Madhya-līlā 6.12
su-bhṛśam
muy gravemente — Śrīmad-bhāgavatam 4.5.18
mucho — Śrīmad-bhāgavatam 4.28.4
su-bodham
para poder entenderlo claramente — Śrīmad-bhāgavatam 5.12.3
su-buddhi
muy inteligente — CC Madhya-līlā 12.122
verdaderamente inteligente — CC Madhya-līlā 22.35
inteligente — CC Madhya-līlā 24.194
su-gandhi candana
fragante pasta de madera de sándalo. — CC Madhya-līlā 15.8
su-cikkaṇa
muy brillantes — CC Madhya-līlā 21.127
su-ciram
mucho tiempo — Śrīmad-bhāgavatam 5.10.6
durante mucho tiempo — Śrīmad-bhāgavatam 6.14.45, CC Madhya-līlā 24.54
durante mucho tiempo — CC Madhya-līlā 8.147, CC Madhya-līlā 9.114
su-citra
muy encantadora — CC Antya-līlā 15.63
su-prasanna citta
con actitud feliz — CC Antya-līlā 2.165
su-vyagra-cittāḥ
se afanan en tareas.Śrīmad-bhāgavatam 10.8.30
su-cāmara
hermosos abanicos blancos en forma de penacho — CC Madhya-līlā 13.20
su-dala
hecho de hojas escogidas — CC Antya-līlā 16.119
maṇi-su-darpaṇa
joyas resplandecientes — CC Madhya-līlā 21.127
su-darśanam
muy hermoso. — Śrīmad-bhāgavatam 4.24.51
Sudarśana — Śrīmad-bhāgavatam 5.7.2