Skip to main content

Word for Word Index

strī-śūdra-ādibhiḥ api
incluso por las mujeres, los śūdras, etc. — Śrīmad-bhāgavatam 1.4.28-29
strī-avalekha
mirar a una mujer o pintar la imagen de una mujer — Śrīmad-bhāgavatam 7.12.12
strī-bhāva-prakāśa
la manifestación de posturas femeninas. — CC Antya-līlā 3.246
strī-bhāvaḥ
transformación en mujer — Śrīmad-bhāgavatam 5.17.15
strī-daraśana
encuentro con una mujer — CC Madhya-līlā 11.7
deva-strī
de las acompañantes de los semidioses — Śrīmad-bhāgavatam 8.2.8
strī-dhana
mujeres — CC Madhya-līlā 9.227
strī-putra-dhane
con esposas, hijos y riquezas — CC Madhya-līlā 13.157
strī-dharmān
deberes de mujeres — Śrīmad-bhāgavatam 1.9.27
strī-gaṇa
de mujeres — Śrīmad-bhāgavatam 5.17.16
las mujeres — CC Madhya-līlā 4.30
todas las mujeres — CC Madhya-līlā 4.56
strī-gaṇe
a todas las damas — CC Madhya-līlā 16.117
strī-gaṇera
de las damas de Vṛndāvana — CC Madhya-līlā 24.57
strī-gaṇāḥ
especies de mujeres — Śrīmad-bhāgavatam 5.24.16
strī gāya
una mujer está cantando — CC Antya-līlā 13.83
strī-paraśa haile
si Yo hubiera tocado a una mujer — CC Antya-līlā 13.85
strī-janaiḥ
con mujeres — Śrīmad-bhāgavatam 10.10.2-3
strī-jitasya
dominado por una mujer — Śrīmad-bhāgavatam 4.8.67
strī-jitaḥ
dominado por mujeres — Śrīmad-bhāgavatam 4.27.18
strī-jāti
pertenecientes al grupo de las mujeres — CC Antya-līlā 15.38
kā strī
quién es la mujer que — CC Madhya-līlā 24.56
strī-kāma
¡oh, lujurioso que andas tras las mujeres! — Śrīmad-bhāgavatam 9.18.36
strī-kāmaḥ
aquel que desea tener una buena esposa — Śrīmad-bhāgavatam 2.3.2-7
apegado a la vida sexual — Śrīmad-bhāgavatam 4.2.23
strī-kṛtam
obtenidos a causa de Su esposa — Śrīmad-bhāgavatam 5.19.6
strī-mayyāḥ
en la forma de la mujer — Śrīmad-bhāgavatam 3.31.38
strī-nirjiteṣu
hombres dominados por mujeres — Śrīmad-bhāgavatam 7.12.6
strī-nāma
la palabra «mujer» — CC Antya-līlā 13.84
strī-pum-prasaṅgaḥ
atracción entre marido y esposa, o entre hombre y mujer — Śrīmad-bhāgavatam 9.11.17
strī-prekṣaṇa
por mirar a aquella hermosa mujer — Śrīmad-bhāgavatam 8.12.22
strī-pum
masculino y femenino — Śrīmad-bhāgavatam 1.4.5
strī-pumbhiḥ
con hombres y mujeres — Śrīmad-bhāgavatam 9.11.31-34
strī-puruṣe
marido y mujer — CC Madhya-līlā 24.275
strī-put
esposa e hijos. — CC Antya-līlā 18.55
strī-putra
esposa e hijos — CC Madhya-līlā 5.26, CC Madhya-līlā 5.69
su esposa e hijos — CC Antya-līlā 3.161
strī-puṁsoḥ
entre marido y mujer — Śrīmad-bhāgavatam 9.19.26
strī-ratna
de las gopīsCC Ādi-līlā 4.116
strī-ratnaiḥ
por hermosas mujeres — Śrīmad-bhāgavatam 9.15.20