Skip to main content

Word for Word Index

akhila-bhūta-hṛt-sthitaḥ
porque Él es antaryāmī, está en todas partes, en lo más profundo del corazón de todos — Śrīmad-bhāgavatam 10.12.25
antaḥ-sthitaḥ
permanecer entre ellas — Śrīmad-bhāgavatam 9.21.12
hṛdi sthitaḥ
residiendo en el corazón — Śrīmad-bhāgavatam 3.5.4
sthitaḥ
fija — Śrīmad-bhāgavatam 1.5.15
colocado — Śrīmad-bhāgavatam 1.7.23
situado así — Śrīmad-bhāgavatam 2.9.30
situado. — Śrīmad-bhāgavatam 3.27.12
situada. — Śrīmad-bhāgavatam 3.28.43, Śrīmad-bhāgavatam 4.20.8
permanecieron. — Śrīmad-bhāgavatam 4.1.17
estando situado. — Śrīmad-bhāgavatam 4.4.19, Śrīmad-bhāgavatam 4.16.13
que existe — Śrīmad-bhāgavatam 5.25.13
situada — Śrīmad-bhāgavatam 7.2.41
situado — Śrīmad-bhāgavatam 7.2.43, Śrīmad-bhāgavatam 7.3.33, Śrīmad-bhāgavatam 9.3.30, Śrīmad-bhāgavatam 9.6.15-16, CC Ādi-līlā 2.20, CC Madhya-līlā 22.42, CC Madhya-līlā 24.219
manteniendo (Tú mismo) — Śrīmad-bhāgavatam 7.9.32
situada de ese modo. — Śrīmad-bhāgavatam 7.13.44
estás situado — Śrīmad-bhāgavatam 8.12.38
presente ante ellos — Śrīmad-bhāgavatam 10.12.12