Skip to main content

Word for Word Index

ajña-sthāne
ante una persona ignorante — CC Madhya-līlā 6.79
anya-sthāne
en otro lugar. — CC Madhya-līlā 13.183
balagaṇḍi-sthāne
al lugar conocido con el nombre de Balagaṇḍi — CC Madhya-līlā 13.193
bhaṭṭācārya-sthāne
en casa de Sārvabhauma Bhaṭṭācārya — CC Madhya-līlā 7.54
ante Balabhadra Bhaṭṭācārya — CC Madhya-līlā 17.59
a Balabhadra Bhaṭṭācārya — CC Madhya-līlā 18.130
bhāla-sthāne
en un hermoso lugar — CC Madhya-līlā 14.115
brāhmaṇera sthāne
al brāhmaṇaCC Madhya-līlā 4.116
a los brāhmaṇasCC Madhya-līlā 9.208
bāṇiyā-sthāne
al cuidado de un comerciante — CC Madhya-līlā 25.205
daṇḍavat-sthāne
en el lugar en que quería ofrecer reverencias — CC Madhya-līlā 24.271
deva-sthāne
al lugar de Devasthāna — CC Madhya-līlā 9.77
dui-janā-sthāne
a las dos personas — CC Madhya-līlā 16.7
ei sthāne
en este lugar — CC Madhya-līlā 5.115
en ese lugar — CC Madhya-līlā 20.132
a este lugar — CC Madhya-līlā 25.236
ei-sthāne
en este lugar — CC Madhya-līlā 11.194, CC Madhya-līlā 20.42
ei-saba sthāne
en esos lugares — CC Madhya-līlā 14.173
eka sthāne
un lugar. — CC Madhya-līlā 10.20
goloka-sthāne
en el planeta original de Goloka Vṛndāvana — CC Madhya-līlā 20.397
gosāñira sthāne
a los aposentos de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 6.114
govinda-sthāne
en el lugar en que se alza ahora el templo de Govinda — CC Madhya-līlā 5.13
trikāla-hasti-sthāne
al lugar sagrado de Trikāla-hasti — CC Madhya-līlā 9.71
janma-sthāne
lugar de nacimiento — CC Madhya-līlā 3.177
en el lugar del nacimiento del Señor Kṛṣṇa — CC Madhya-līlā 17.156
kon sthāne vasiba
dónde nos vamos a sentar — CC Madhya-līlā 3.68
kuñja-sthāne
en el matorral — CC Madhya-līlā 4.43
kūrma-sthāne
al lugar de peregrinaje llamado Kūrma-kṣetra — CC Madhya-līlā 7.113
kṛṣṇa-sthāne
ante el Señor Kṛṣṇa — CC Madhya-līlā 21.143
kṛṣṇa-līlā-sthāne
en el lugar en que Kṛṣṇa realiza Sus pasatiempos — CC Madhya-līlā 23.36
kṛṣṇa-sthāne sthiti
estar situado en la compañía del Señor Kṛṣṇa — CC Madhya-līlā 25.200
loka-sthāne
a la gente del lugar — CC Madhya-līlā 18.4
madhva-ācārya-sthāne
a la morada de Madhvācārya — CC Madhya-līlā 9.245
madhya-sthāne
sentado en medio — CC Madhya-līlā 11.233
mahotsava-sthāne
al lugar del festival — CC Madhya-līlā 15.18
mahāprabhura sthāne
al lugar en que Se encontraba Śrī Caitanya Mahāprabhu. — CC Madhya-līlā 6.36
en la morada de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 11.133, CC Antya-līlā 6.249
a los pies de loto de Śrī Caitanya Mahāprabhu. — CC Madhya-līlā 25.11
milana-sthāne
en el lugar del encuentro — CC Madhya-līlā 11.163
mudi-sthāne
con el tendero — CC Madhya-līlā 19.34