Skip to main content

Word for Word Index

srak-abhīṣṭa-dhenubhiḥ
por ofrecerles collares de flores y vacas muy hermosas — Śrīmad-bhāgavatam 10.7.5
divya-srak-ambara-ālepa
ella adoptó entonces la forma de una semidiosa, perfectamente adornada con pasta de madera de sándalo, collares de flores y un hermoso vestido — Śrīmad-bhāgavatam 10.4.10-11
barha-srak
guirnaldas de plumas de pavo real — Śrīmad-bhāgavatam 10.5.7
srak-dharaḥ
con un collar de flores — Śrīmad-bhāgavatam 8.7.17
su-srak-dharaḥ
adornado con un hermoso collar de flores — Śrīmad-bhāgavatam 8.15.8-9
srak
el plato de sacrificio — Śrīmad-bhāgavatam 3.13.36
con un collar — Śrīmad-bhāgavatam 4.2.14-15
collar de flores — Śrīmad-bhāgavatam 4.4.5
guirnaldas de flores — Śrīmad-bhāgavatam 4.9.55
collares de flores — Śrīmad-bhāgavatam 4.26.12, CC Madhya-līlā 15.237
un collar de flores — Śrīmad-bhāgavatam 5.9.15
con collares de flores — Śrīmad-bhāgavatam 6.18.53, Śrīmad-bhāgavatam 6.19.19-20
adornarse el cuerpo con collares de flores — Śrīmad-bhāgavatam 7.12.12
en el que había un collar de flores — Śrīmad-bhāgavatam 8.20.32-33
de guirnaldas de flores — Śrīmad-bhāgavatam 10.5.6
con un collar de flores — Śrīmad-bhāgavatam 10.5.17
con guirnaldas de flores — Śrīmad-bhāgavatam 10.7.16
srak-viṇam
adornada con un collar de flores — Śrīmad-bhāgavatam 3.23.30
srak-vara
excelentes collares de flores — Śrīmad-bhāgavatam 8.7.15