Skip to main content

Word for Word Index

tomāra caraṇa-sparśe
por tocar Tus pies de loto — CC Madhya-līlā 25.75
gātra-sparśe
en tocar los cuerpos — Śrīmad-bhāgavatam 9.4.18-20
śrī-hasta-sparśe
por el contacto de la trascendental mano del Señor Caitanya — CC Madhya-līlā 13.31
prabhu-sparśe
por el toque de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 7.141
por ser tocado por el Señor — CC Madhya-līlā 12.63
al ser tocado por Śrī Caitanya Mahāprabhu — CC Madhya-līlā 20.52
sannyāsīra sparśe
por tocar a un sannyāsīCC Madhya-līlā 8.27
sparśe
en Su tacto — Śrīmad-bhāgavatam 8.20.25-29
y tocar — CC Ādi-līlā 4.183
el tacto — CC Ādi-līlā 4.247
en el tacto — CC Ādi-līlā 4.260
por el tacto — CC Madhya-līlā 4.77
por tocarse el uno al otro — CC Madhya-līlā 6.228
por el contacto — CC Madhya-līlā 8.36, CC Madhya-līlā 8.45, CC Antya-līlā 15.76, CC Antya-līlā 15.76
toca — CC Madhya-līlā 8.287
por tocar — CC Madhya-līlā 11.10, CC Antya-līlā 4.129-130
por tocar — CC Madhya-līlā 15.108
al tocar — CC Antya-līlā 5.19
tāra sparśe
por el hecho de que Kṛṣṇa toque a Lakṣmī — CC Madhya-līlā 9.116
tāṅra sparśe
por Su contacto — CC Antya-līlā 4.198, CC Antya-līlā 18.66
taruṇī-sparśe
por tocar a las muchachas — CC Antya-līlā 5.19
por tocar muchachas jóvenes — CC Antya-līlā 5.41