Skip to main content

Word for Word Index

sneha-anubaddha
cautivado por el afecto — Śrīmad-bhāgavatam 5.8.11
putra-sneha-anubaddha-manāḥ
que se sentía obligado por cariño hacia su hijo — Śrīmad-bhāgavatam 5.9.4
sneha-anubandha
debido al afecto — Śrīmad-bhāgavatam 6.14.50-51
sneha-anubandhanam
atado por el yugo del afecto. — Śrīmad-bhāgavatam 1.6.6
sneha-atiśayam
un cariño muy grande — Śrīmad-bhāgavatam 5.4.18
sneha-baddham
bajo la influencia de ese cariño — Śrīmad-bhāgavatam 8.16.18
sneha-yantrita-cetasā
con la mente dominada por ese afecto — Śrīmad-bhāgavatam 9.7.15
sneha-nibaddha-dhīḥ
por una intensa actitud amorosa — Śrīmad-bhāgavatam 10.11.20
duhitṛ-sneha
de afecto por mi hija — Śrīmad-bhāgavatam 3.22.8
sneha-kalāḥ
el arte del afecto — Śrīmad-bhāgavatam 2.1.31
putra-sneha-mayīm
muy apegada debido al cariño maternal por su hijo — Śrīmad-bhāgavatam 10.8.43
mātṛ-sneha
por cariño hacia su madre — Śrīmad-bhāgavatam 6.9.3
sneha-pariplutā
con mucho amor y cariño.Śrīmad-bhāgavatam 10.7.34
sneha-prasara
amor inmenso — Śrīmad-bhāgavatam 3.2.5
putra-sneha-snutāni
la leche que salía del cuerpo de lasgopīs, no artificialmente, sino debido al amor maternal — Śrīmad-bhāgavatam 10.6.39-40
putra-sneha-snuta
debido al intenso amor por su hijo, se humedecieron — Śrīmad-bhāgavatam 10.9.3
putra-sneha-snuta-stanī
mientras Les llamaba, el amor extático y el cariño que sentía hacían que de sus senos fluyese la leche.Śrīmad-bhāgavatam 10.11.14
sneha-pāśa
los nudos del afecto — Śrīmad-bhāgavatam 6.5.40
sneha-pāśaiḥ
por los lazos del afecto — Śrīmad-bhāgavatam 7.6.9
sneha-pāśam
lazo de afecto — Śrīmad-bhāgavatam 1.8.41
sneha-pāśaḥ
lazo de afecto — Śrīmad-bhāgavatam 6.14.55
sneha-pāśān
la fuerte red del afecto — Śrīmad-bhāgavatam 1.13.29
sneha-sambaddhāḥ
atados por afecto puro — Śrīmad-bhāgavatam 1.10.13
tat-sneha-sitaḥ
atado por su afecto — Śrīmad-bhāgavatam 7.6.11-13
sneha
afecto — Śrīmad-bhāgavatam 1.8.47, CC Madhya-līlā 19.178, CC Antya-līlā 10.20, CC Antya-līlā 10.34, CC Antya-līlā 12.56
afecto — Śrīmad-bhāgavatam 3.4.14, Śrīmad-bhāgavatam 3.15.39, Śrīmad-bhāgavatam 4.14.25, CC Madhya-līlā 23.42, CC Madhya-līlā 25.213
del cariño — Śrīmad-bhāgavatam 4.26.19
con cariño — Śrīmad-bhāgavatam 10.8.44
de cariño — Śrīmad-bhāgavatam 10.13.25
sneha-snuta
humedecidos por el afecto — Śrīmad-bhāgavatam 1.11.29
que fluía por el intenso amor — Śrīmad-bhāgavatam 10.13.22
sneha-vaiklavyāt
trastorno mental debido a un profundo afecto — Śrīmad-bhāgavatam 1.13.35
de un intercambio de amor y cariño — Śrīmad-bhāgavatam 9.19.26
sneha-yantritaḥ
apegado con cariño — Śrīmad-bhāgavatam 6.1.26
ātma-sneha
del afecto debido a una relación — Śrīmad-bhāgavatam 6.16.12
sneha-snutam
del que fluía la leche, debido al intenso cariño — Śrīmad-bhāgavatam 10.9.5
sneha-vallī
la enredadera del cariño — Śrīmad-bhāgavatam 10.13.26
tat-sneha-vaśaḥ
debido a un amor extraordinario por los terneros — Śrīmad-bhāgavatam 10.13.30