Skip to main content

Word for Word Index

snāna kari’
bañarse — CC Madhya-līlā 16.114-115
bañándose — CC Madhya-līlā 17.193
después de bañarse — CC Antya-līlā 1.82
samudra-snāna kari’
después de bañarse en el mar — CC Madhya-līlā 11.197
sandhyā snāna kari’
después de tomar el baño del atardecer — CC Madhya-līlā 14.241
keśī snāna kari’
después de bañarse en el lugar conocido con el nombre de Keśī-tīrtha — CC Madhya-līlā 18.83
pañca-nade snāna kari’
tras bañarse en el Ganges, conocido con el nombre de Pañca-nada — CC Madhya-līlā 25.60
snāna kariba
me bañaré — CC Madhya-līlā 16.114-115
snāna karibāre
para bañarse — CC Madhya-līlā 12.151
snāna karilā
se bañó — CC Antya-līlā 6.211
karilā snāna
Se bañó — CC Antya-līlā 11.71
snāna kariyā
taking a bath — CC Madhya-līlā 18.58
snāna karāilā
bañó — CC Antya-līlā 11.64
karāna snāna
las baña — CC Antya-līlā 5.17
snāna-ādi karāya
él las baña, etc. — CC Antya-līlā 5.39
snāna karāñā
tras bañarle — CC Antya-līlā 15.93
tras hacer bañarse — CC Antya-līlā 18.119
snāna-kṛt
quien se baña — CC Madhya-līlā 18.12
snāna-kṛtya
el deber diario de bañarse — CC Madhya-līlā 8.55
madhyāhna-snāna
baño de la tarde — CC Madhya-līlā 17.82
mahā-snāna
un gran baño con ghī y agua — CC Madhya-līlā 4.61
nadī snāna
baño en el río — CC Madhya-līlā 17.30
nadī-snāna
bañarse en el río. — CC Madhya-līlā 20.21
prayāga-snāna
baño en Prayāga — CC Madhya-līlā 18.145
prātaḥ-snāna
baño matutino — CC Madhya-līlā 4.47
baño por la mañana temprano. — CC Madhya-līlā 13.4
samudra-snāna
a bañarse al mar — CC Madhya-līlā 1.62
un baño en el mar — CC Madhya-līlā 6.40
baño en el mar — CC Madhya-līlā 11.183
baño en el mar — CC Antya-līlā 1.80
sarva-tīrthe snāna
baño en todos los lugares sagrados de peregrinaje — CC Madhya-līlā 11.190
snāna
baño — Śrīmad-bhāgavatam 1.10.28, Śrīmad-bhāgavatam 1.16.22, CC Madhya-līlā 3.35, CC Madhya-līlā 3.37, CC Madhya-līlā 4.60, CC Madhya-līlā 4.61, CC Madhya-līlā 4.62, CC Madhya-līlā 5.14, CC Madhya-līlā 6.223, CC Madhya-līlā 7.23, CC Madhya-līlā 7.91, CC Madhya-līlā 7.134, CC Madhya-līlā 8.14, CC Madhya-līlā 9.316, CC Madhya-līlā 17.66, CC Madhya-līlā 17.156, CC Madhya-līlā 17.190, CC Madhya-līlā 24.332, CC Antya-līlā 5.68
por el baño — Śrīmad-bhāgavatam 4.6.22
bañarse — Śrīmad-bhāgavatam 4.24.58, Śrīmad-bhāgavatam 5.8.11, CC Ādi-līlā 10.101
baño — Śrīmad-bhāgavatam 4.26.11, CC Ādi-līlā 7.158
agua para bañar — Śrīmad-bhāgavatam 6.19.7
lugares de baño — Śrīmad-bhāgavatam 9.6.45-46
bañándose — CC Ādi-līlā 13.102
bañando — CC Ādi-līlā 14.48
bañando. — CC Ādi-līlā 14.75