Skip to main content

Word for Word Index

siddha-amṛta-rasa-spṛṣṭāḥ
los demonios, al entrar en contacto con el poderoso líquido de néctar místico — Śrīmad-bhāgavatam 7.10.60
siddha-artham
una semilla de mostaza — Śrīmad-bhāgavatam 5.17.21
siddha-arthān
satisfechos en sí mismos, sin esperar adoración alguna — Śrīmad-bhāgavatam 9.4.31-32
siddha-cāraṇa
de los planetas Siddhaloka y Cāraṇaloka — Śrīmad-bhāgavatam 5.24.4
siddha-cāraṇa-gandharvaiḥ
por los siddhascāraṇas y gandharvasŚrīmad-bhāgavatam 10.4.10-11
siddha-gandharva-cāraṇaiḥ
por los siddhasgandharvas cāraṇas. — Śrīmad-bhāgavatam 6.4.35-39
por personas celestiales como los habitantes de Gandharvaloka, Siddhaloka y Cāraṇaloka. — Śrīmad-bhāgavatam 9.16.26
siddha-cāraṇaiḥ
por los siddhas y cāraṇasŚrīmad-bhāgavatam 6.17.2-3
siddha-cāraṇāḥ
los siddhas y los cāraṇas, otros habitantes de los planetas celestiales — Śrīmad-bhāgavatam 10.3.6
siddha-svarūpa-dhṛk
en forma de personas liberadas como Sanaka y Sanātana — Śrīmad-bhāgavatam 8.14.8
siddha-gaṇa
de los sabios perfectos — Śrīmad-bhāgavatam 3.24.19
siddha-gaṇāḥ
los siddhasŚrīmad-bhāgavatam 4.6.41
siddha-lokam
a Siddhaloka — Śrīmad-bhāgavatam 4.29.80
siddha-īśvara-maṇḍalaiḥ
por los más perfectos devotos — Śrīmad-bhāgavatam 6.16.30
siddha-mukhyāḥ
los principales líderes de Siddhaloka — Śrīmad-bhāgavatam 6.3.19
siddha-mārgaḥ
el camino al mundo espiritual — Śrīmad-bhāgavatam 3.21.34
siddha-padam
Siddhapada — Śrīmad-bhāgavatam 3.33.31
siddha-pathe
en el cielo — Śrīmad-bhāgavatam 6.10.25
siddha-rūpī
perfectamente autorrealizados — Śrīmad-bhāgavatam 4.22.16
siddha-sat-tamāḥ
los mejores entre los seres perfectos, los devotos puros. — Śrīmad-bhāgavatam 6.1.33
siddha-saṅghāḥ
y la sociedad de siddhasŚrīmad-bhāgavatam 6.12.5
siddha
los habitantes del planeta Siddha — Śrīmad-bhāgavatam 2.10.37-40
personas que desean la perfección — Śrīmad-bhāgavatam 3.33.32
por los siddhasŚrīmad-bhāgavatam 3.33.34
de Siddhaloka — Śrīmad-bhāgavatam 4.1.22
los habitantes de Siddhaloka — Śrīmad-bhāgavatam 4.20.35-36, Śrīmad-bhāgavatam 4.24.12, Śrīmad-bhāgavatam 7.10.68, Śrīmad-bhāgavatam 8.4.13, Śrīmad-bhāgavatam 8.8.19, Śrīmad-bhāgavatam 8.18.9-10, Śrīmad-bhāgavatam 8.20.19, CC Ādi-līlā 13.106
por los habitantes de Siddhaloka — Śrīmad-bhāgavatam 5.1.8, Śrīmad-bhāgavatam 6.7.2-8, Śrīmad-bhāgavatam 6.17.4-5, Śrīmad-bhāgavatam 8.2.5
completamente perfecto — Śrīmad-bhāgavatam 5.5.35
habitantes de Siddhaloka — Śrīmad-bhāgavatam 5.25.7
y los habitantes de Siddhaloka — Śrīmad-bhāgavatam 6.3.27
y seres humanos perfectos — Śrīmad-bhāgavatam 6.5.3
los siddhasŚrīmad-bhāgavatam 7.4.5-7
por los siddhasŚrīmad-bhāgavatam 8.9.4
siddha-īśvara
líderes de los planetas Siddhalokas (viajeros siderales) — Śrīmad-bhāgavatam 2.6.43-45
las almas liberadas — Śrīmad-bhāgavatam 3.21.34
siddha-yoṣitām
de las esposas de los místicos. — Śrīmad-bhāgavatam 4.6.11
siddha-īśvarān
amo de todo poder místico — Śrīmad-bhāgavatam 4.22.2
masters of all mystic power — Śrīmad-bhāgavatam 4.22.2
sva-siddha
por plenitud del ser — Śrīmad-bhāgavatam 5.9.9-10
siddha-īśāḥ
los amos del poder místico — Śrīmad-bhāgavatam 6.15.12-15