Skip to main content

Word for Word Index

ati-sevayā
por la excesiva repetición del disfrute — Śrīmad-bhāgavatam 7.11.33-34
brāhmaṇa-sevāya
por ofrecer servicio a un brāhmaṇaCC Madhya-līlā 5.24
caraṇa sevaya
sirven a los pies de loto. — CC Ādi-līlā 5.27-28
hari-sevayā
mediante el servicio amoroso al Señor Supremo — Śrīmad-bhāgavatam 5.13.20
jala-tulasīra sevāya
por adorar con agua y tulasīCC Antya-līlā 6.302
mahat-sevayā
por prestarle servicio a los devotos puros — Śrīmad-bhāgavatam 1.2.16
mat-sevayā
por ofrecerme servicio — Śrīmad-bhāgavatam 3.31.39
por dedicarse por entero a Mi servicio amoroso trascendental — Śrīmad-bhāgavatam 9.4.67
pāda-sevāya mati
su deseo es servir los pies de loto — CC Antya-līlā 20.60
mukunda-sevāya
por servir a Mukunda — CC Madhya-līlā 3.8
puruṣa-sevayā
por ofrecer servicio a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 9.1.2-3
sevāya rahibā
debéis permanecer ocupados en Su servicio. — CC Madhya-līlā 16.112
sat-sevayā
mediante el servicio a la Verdad Absoluta — Śrīmad-bhāgavatam 1.6.23
sevayā
prestando servicio — Bg. 4.34
por prestar servicio — Śrīmad-bhāgavatam 1.2.18
por medio del servicio de — Śrīmad-bhāgavatam 1.6.35
mediante el servicio — Śrīmad-bhāgavatam 3.1.31, Śrīmad-bhāgavatam 3.7.18, Śrīmad-bhāgavatam 3.7.19
mediante ese servicio — Śrīmad-bhāgavatam 3.2.3
por servir — Śrīmad-bhāgavatam 3.5.47, Śrīmad-bhāgavatam 4.21.39, Śrīmad-bhāgavatam 7.15.68
por el servicio — Śrīmad-bhāgavatam 3.16.7, Śrīmad-bhāgavatam 7.5.50
por escuchar. — Śrīmad-bhāgavatam 4.16.1
por servir. — Śrīmad-bhāgavatam 6.2.17
simplemente con servicio devocional — Śrīmad-bhāgavatam 9.4.67
por servicio — CC Ādi-līlā 4.208, CC Ādi-līlā 4.208, CC Madhya-līlā 24.183, CC Madhya-līlā 24.183
yoga-sevayā
mediante la ejecución de yogaBg. 6.20-23
tīrtha-sevayā
por el hecho de visitar lugares sagrados — Śrīmad-bhāgavatam 3.20.4
vṛddha-sevayā
por servir a los superiores. — Śrīmad-bhāgavatam 4.20.4
vivikta-sevayā
por vivir en un lugar solitario — Śrīmad-bhāgavatam 5.5.10-13
yat-sevayā
por ofrecer servicio a quien — Śrīmad-bhāgavatam 8.24.47
la Suprema Personalidad de Dios, por servir a quien — Śrīmad-bhāgavatam 8.24.48
sevāya
por el servicio — CC Madhya-līlā 5.17
con el servicio — CC Madhya-līlā 5.65
en el servicio — CC Madhya-līlā 10.147