Skip to main content

Word for Word Index

caitanya-sevana
servicio al Señor Caitanya Mahāprabhu. — CC Ādi-līlā 17.300
caraṇa-sevana
adoran los pies de loto. — CC Ādi-līlā 6.63
tāṅra caraṇa-sevana
servicio a Sus pies de loto. — CC Madhya-līlā 18.195
dāsyera sevana
el servicio de dāsya-rasaCC Madhya-līlā 19.222, CC Madhya-līlā 19.226
e-tina sevana
ofrecer servicio a esas tres. — CC Antya-līlā 16.62
gopīnātha sevana
adoración de Gopīnātha — CC Madhya-līlā 16.132
gurura sevana
servicio a su maestro espiritual — CC Madhya-līlā 22.25
servicio al maestro espiritual — CC Madhya-līlā 22.115
hāḍira sevana
el servicio de barrendero — CC Madhya-līlā 13.184
karaha sevana
ocúpate en el servicio — CC Antya-līlā 13.113
karaye sevana
ofrecieron servicio. — CC Madhya-līlā 16.152
se ocupa en el servicio — CC Madhya-līlā 19.163
sevana kare
ella adoraba — CC Antya-līlā 3.141
karena sevana
disfrutó mucho. — CC Madhya-līlā 13.203
ofrecieron toda clase de servicios — CC Madhya-līlā 16.251
se ocupa en servicio — CC Antya-līlā 5.20
karila sevana
sirvió al Señor — CC Madhya-līlā 16.157
kṛṣṇera sevana
servicio al Señor Kṛṣṇa. — CC Ādi-līlā 6.95
adorar al Señor Kṛṣṇa — CC Madhya-līlā 15.131
śrī-mūrtira śraddhāya sevana
adorar a la Deidad con fe y veneración. — CC Madhya-līlā 22.128
prabhura sevana
servicio a Śrī Caitanya Mahāprabhu — CC Antya-līlā 2.158
prema-sevana
servicio afectuoso — CC Madhya-līlā 22.166
rāmera sevana
servicio al Señor Rāmacandra. — CC Ādi-līlā 5.149
sevana
servicio. — CC Ādi-līlā 4.167-169, CC Ādi-līlā 5.8, CC Ādi-līlā 5.215, CC Ādi-līlā 6.78, CC Ādi-līlā 8.74, CC Ādi-līlā 10.127, CC Madhya-līlā 22.156-157, CC Madhya-līlā 25.104
adora — CC Ādi-līlā 6.94
servicio — CC Ādi-līlā 8.28, CC Ādi-līlā 10.93, CC Ādi-līlā 10.100, CC Ādi-līlā 13.79, CC Ādi-līlā 15.15, CC Ādi-līlā 15.20, CC Madhya-līlā 13.15, CC Madhya-līlā 13.17
ofrecer servicio — CC Ādi-līlā 10.155
adoración — CC Ādi-līlā 17.98
servicios. — CC Madhya-līlā 1.148
servicio. — CC Madhya-līlā 3.136, CC Madhya-līlā 6.282, CC Madhya-līlā 10.41
servicio — CC Madhya-līlā 3.165, CC Madhya-līlā 4.17, CC Madhya-līlā 4.92, CC Madhya-līlā 5.17, CC Madhya-līlā 5.19, CC Madhya-līlā 5.116, CC Madhya-līlā 8.229, CC Madhya-līlā 10.150, CC Madhya-līlā 19.221, CC Madhya-līlā 19.232
servir. — CC Madhya-līlā 4.39
adoración — CC Madhya-līlā 4.105, CC Madhya-līlā 18.30
adoración. — CC Madhya-līlā 15.136
adorar — CC Antya-līlā 3.100
adoración. — CC Antya-līlā 7.148
vividha sevana
variedades de servicio. — CC Ādi-līlā 5.10
sevana-vrata
decisión de servir — CC Madhya-līlā 3.7
vaiṣṇava-sevana
actuar conforme a las órdenes de los vaiṣṇavasCC Madhya-līlā 15.104
ācārya-sevana
adoración de Advaita Ācārya — CC Madhya-līlā 16.225