Skip to main content

Word for Word Index

kuñja-sevā
de servicio en los kuñjas, en los jardines de Vṛndāvana — CC Madhya-līlā 8.204-205
kānta-sevā-sukha-pūra
el servicio del Señor es el hogar de la felicidad — CC Antya-līlā 20.60
sevā-kārya
actividades con devoción. — CC Ādi-līlā 5.168
rādhā-kṛṣṇa-sevā
servicio a Rādhā y Kṛṣṇa — CC Antya-līlā 6.237
kṛṣṇa-sevā-ānanda
la dicha trascendental de servir a Kṛṣṇa — CC Ādi-līlā 5.11
kṛṣṇa-sevā
adoración del Señor Kṛṣṇa — CC Ādi-līlā 10.107
servir a Kṛṣṇa — CC Madhya-līlā 15.104
el servicio al Señor Kṛṣṇa — CC Madhya-līlā 23.104, CC Antya-līlā 1.219
ocuparse en servicio a Kṛṣṇa — CC Madhya-līlā 24.193
el servicio directo al Señor Kṛṣṇa — CC Antya-līlā 4.218
kṛṣṇa-prema-sevā
del servicio amoroso por el Señor Kṛṣṇa — CC Madhya-līlā 9.258
kṛṣṇa-sevā vinā
excepto adorar a Kṛṣṇa — CC Madhya-līlā 15.131
śrī-kṛṣṇa-sevā
el servicio del Señor — CC Madhya-līlā 16.137
sevā lāgi’
por cuestión de servicio — CC Antya-līlā 10.96
sevā-madhye
en ofrecer servicio — CC Madhya-līlā 4.87
mahā-sevā
suntuosa adoración — CC Madhya-līlā 5.13
mat-pāda-sevā
el servicio a Mis pies de loto — Śrīmad-bhāgavatam 3.25.34
sevā-yogya nahi
no estoy capacitado para ofrecer servicio — CC Antya-līlā 4.151
nīca-sevā
servicio a personas degradadas — CC Madhya-līlā 1.193
parāga-sevā
al servicio del aromático polvo — Śrīmad-bhāgavatam 3.7.14
prabhu-sevā
servicio al Señor — CC Ādi-līlā 10.122
pratijñā-sevā
el voto y el servicio de Gopīnātha — CC Madhya-līlā 16.135
prema-sevā
de servicio con amor — CC Ādi-līlā 4.212
servicio con amor — CC Madhya-līlā 15.84
premera sevā
servicio de amor — CC Madhya-līlā 15.91
pāda-sevā
por servir los pies de loto — Śrīmad-bhāgavatam 4.9.27
pūrva-sevā
servicio anterior — CC Madhya-līlā 14.15
sevā-sukha-rasa
la dulzura del servicio devocional. — CC Ādi-līlā 7.145
rāja-sevā
servicio majestuoso — CC Ādi-līlā 8.52
suntuosa realización de servicio — CC Madhya-līlā 4.104
servicio para el gobierno — CC Madhya-līlā 15.120
samadṛk-sevā
ofrecer servicio a las personas santas que no hacen diferencias entre los seres vivos y ven a todo ser vivo como alma espiritual (paṇḍitāḥ sama-darśinaḥ) — Śrīmad-bhāgavatam 7.11.8-12
se-sevā
ese tipo de servicio — CC Madhya-līlā 13.18
sevā sāri’
tras terminar su servicio — CC Antya-līlā 6.215
sāttvika-sevā
adoración bajo la influencia de la bondad — CC Antya-līlā 6.296
āmāra sevā
mi servicio — CC Antya-līlā 10.95
sevā
servicio — Śrīmad-bhāgavatam 3.7.20, Śrīmad-bhāgavatam 4.21.31, Śrīmad-bhāgavatam 7.11.8-12, Śrīmad-bhāgavatam 7.11.24, CC Ādi-līlā 4.204, CC Ādi-līlā 8.53, CC Ādi-līlā 10.11, CC Ādi-līlā 10.140, CC Ādi-līlā 10.143, CC Ādi-līlā 10.144, CC Ādi-līlā 13.86, CC Madhya-līlā 13.16, CC Madhya-līlā 13.60, CC Madhya-līlā 16.188, CC Madhya-līlā 22.158, CC Madhya-līlā 22.159, CC Madhya-līlā 24.182
proceso de servicio — CC Ādi-līlā 8.53
el servicio — CC Madhya-līlā 1.32, CC Madhya-līlā 11.81, CC Madhya-līlā 12.73, CC Madhya-līlā 17.168, CC Antya-līlā 4.80, CC Antya-līlā 4.222, CC Antya-līlā 6.165
servicios — CC Madhya-līlā 3.135, CC Madhya-līlā 5.34, CC Madhya-līlā 17.175