Skip to main content

Word for Word Index

aṅga-saṅgāt
al abrazarse — Śrīmad-bhāgavatam 4.9.48
por bañarse en el agua del Ganges — Śrīmad-bhāgavatam 9.9.6
mat-deva-saṅgāt
por la relación con Mis devotos — Śrīmad-bhāgavatam 5.5.10-13
sva-jana-saṅgāt
de la relación con amigos y parientes — Śrīmad-bhāgavatam 5.9.3
jana-saṅgāt
de la relación con hombres comunes — Śrīmad-bhāgavatam 5.12.15
matsya-saṅgāt
por relacionarme con el pez — Śrīmad-bhāgavatam 9.6.52
mṛga-saṅgāt
debido a mi relación íntima con un ciervo — Śrīmad-bhāgavatam 5.12.14
sat-saṅgāt
mediante la compañía de devotos puros — Śrīmad-bhāgavatam 1.10.11-12
de esa buena compañía — Śrīmad-bhāgavatam 7.14.3-4
por la compañía de devotos puros — CC Madhya-līlā 24.98
saṅgāt
del apego — Bg. 2.62
por relación — Śrīmad-bhāgavatam 4.28.59
por contacto — Śrīmad-bhāgavatam 5.1.15
de la relación — Śrīmad-bhāgavatam 5.8.31, CC Madhya-līlā 22.88-90
debido al contacto — Śrīmad-bhāgavatam 8.22.36
de las malas compañías — Śrīmad-bhāgavatam 9.8.15-16
yat-saṅgāt
de la relación con quienes — Śrīmad-bhāgavatam 3.31.33
yoṣit-saṅgāt
del apego a mujeres — Śrīmad-bhāgavatam 3.31.35
por relación con mujeres — CC Madhya-līlā 22.88-90
īśa-saṅgāt
de la relación con el Señor Supremo — Śrīmad-bhāgavatam 6.1.55