Skip to main content

Word for Word Index

alpa saṅga
un leve contacto con, o práctica. — CC Madhya-līlā 22.129
dāsa-anudāsa-saṅga
relación con el sirviente del sirviente. — CC Madhya-līlā 2.83
anya saṅga
otras compañías — CC Madhya-līlā 13.146
asat-saṅga-tyāga
rechazo de la compañía de no devotos — CC Madhya-līlā 22.87
abandonar la compañía de no devotos — CC Madhya-līlā 24.339
śrī-aṅga-saṅga
la compañía del cuerpo trascendental. — CC Antya-līlā 17.18
aṅga-saṅga
por tocar los cuerpos — CC Antya-līlā 18.25
saṅga-bale
por la fuerza de la compañía — CC Madhya-līlā 24.8
tomā-sabāra saṅga-bale
por la fuerza de tu compañía — CC Madhya-līlā 24.9
saṅga-bandhaḥ
cautiverio por la relación — Śrīmad-bhāgavatam 5.12.14
kṛṣṇa-bhakta-saṅga
compañía de los devotos del Señor Kṛṣṇa — CC Madhya-līlā 8.251
en compañía del devoto del Señor Kṛṣṇa. — CC Madhya-līlā 22.145
saṅga-bhaye
por temor a la relación — CC Madhya-līlā 17.103
kailā saṅga-bhaṅga
Él ha interrumpido Mi compañía. — CC Antya-līlā 11.94
tat-saṅga-bhītaḥ
temeroso de ese contacto con la materia — Śrīmad-bhāgavatam 7.10.2
caraṇa-saṅga
compañía de los pies de loto — CC Madhya-līlā 18.216
saṅga chāḍi’
abandonando su compañía — CC Antya-līlā 12.36
diyāchilā saṅga
dio la compañía — CC Antya-līlā 11.94
saṅga-doṣa
los efectos perniciosos del apego material — Śrīmad-bhāgavatam 3.25.24
guṇa-saṅga
asociada con las modalidades de la naturaleza — Śrīmad-bhāgavatam 2.7.3
por las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 8.3.18
guṇa-saṅga-varjitaḥ
completamente liberado de la contaminación de las modalidades de la naturaleza material. — Śrīmad-bhāgavatam 8.8.21
tomāra saṅga haite
gracias a tu compañía — CC Madhya-līlā 6.211
sādhu-saṅga haite
a partir de la relación con devotos — CC Madhya-līlā 23.10
hena-saṅga
esa compañía — CC Madhya-līlā 7.47
priya-saṅga-hīnā
separándose del hombre amado — CC Madhya-līlā 13.152
saṅga la-ite
para estar en compañía — CC Madhya-līlā 17.6
priya-saṅga-jam
producto del encuentro con el amado. — CC Madhya-līlā 14.187
sat-saṅga-mahimāra jñāne
conocimiento de la grandeza de la relación con un gran devoto. — CC Madhya-līlā 24.229
saṅga karāya
Me obliga a relacionarme — CC Madhya-līlā 13.155
sādhu-saṅga-kṛpā
por la misericordia de la relación con devotos — CC Madhya-līlā 24.97
kṛṣṇa-saṅga
compañía de Kṛṣṇa — CC Ādi-līlā 17.288
encuentro con al Señor Kṛṣṇa — CC Madhya-līlā 3.119
la compañía de Kṛṣṇa. — CC Madhya-līlā 8.178
ātma-kṛṣṇa-saṅga
relación personal con Kṛṣṇa — CC Madhya-līlā 8.213
kṛṣṇa-saṅga-ānanda
bienaventuranza trascendental debida a la relación con Kṛṣṇa — CC Madhya-līlā 8.226
kṛṣṇa-saṅga-āsvāda
saborear la dulzura de la relación con el Señor Kṛṣṇa — CC Madhya-līlā 9.154
kṛṣṇera saṅga
la compañía de Kṛṣṇa — CC Antya-līlā 17.47
saṅga-labdham
obtenida mediante la compañía — Śrīmad-bhāgavatam 5.18.11
mukta-saṅga-manoramam
a la Suprema Personalidad de Dios, a quien las almas liberadas encuentran hermoso. — Śrīmad-bhāgavatam 8.18.27