Skip to main content

Word for Word Index

sañjāta-harṣaḥ
lleno de gozo — Śrīmad-bhāgavatam 3.20.8
krośa-sañjāta-hāsaḥ
después de esto, cuando el jefe de la casa se enfada, Kṛṣṇa sonríe — Śrīmad-bhāgavatam 10.8.29
sañjāta-kopaḥ
de ese modo, con Kṛṣṇa muy enfadado — Śrīmad-bhāgavatam 10.9.6
sañjāta-nidrā
se cerraban de sueño — Śrīmad-bhāgavatam 10.7.5
sañjāta
habiendo desarrollado — Śrīmad-bhāgavatam 1.11.31
levantada — Śrīmad-bhāgavatam 4.17.28
sañjāta-vepathuḥ
cuyo corazón palpitaba — Śrīmad-bhāgavatam 10.7.37

Filter by hierarchy