Skip to main content

Word for Word Index

satya-bhrama
confundían con la verdad. — CC Madhya-līlā 18.98
satya chāḍi’
abandonando la auténtica verdad — CC Madhya-līlā 18.98
satya-dharmā
los principios religiosos de la perfección (satya, śama, titikṣā, etc.) — CC Madhya-līlā 19.165
satya-tretā-dvāpara-kali-yugera
de Satya-yuga, Tretā-yuga, Dvāpara-yuga y Kali-yuga — CC Madhya-līlā 20.329
e-satya vacana
esta afirmación verdadera. — CC Madhya-līlā 5.72
e-satya-vacana
esta afirmación verdadera — CC Madhya-līlā 13.149
e satya pramāṇa
esto es algo que se ve en la realidad — CC Madhya-līlā 13.152
ei satya kathā
eso es verdad — CC Madhya-līlā 5.77-78
saba satya haya
todo lo que habéis dicho es correcto. — CC Madhya-līlā 18.95
satya haya
es verdad — CC Madhya-līlā 18.107, CC Madhya-līlā 18.199
era un hecho. — CC Antya-līlā 2.72
satya kahe
Rāmacandra Khān dice bien — CC Antya-līlā 3.155
satya kahi
digo la verdad — CC Madhya-līlā 10.165
digo la verdad — CC Madhya-līlā 15.22
kahi satya-vāṇī
estoy diciendo la verdad — CC Madhya-līlā 20.87
satya kare
cumple verdaderamente — CC Madhya-līlā 15.166
satya kari’
como verdad — CC Ādi-līlā 5.127
satya kari’ māna’
considerándolo verdadero y correcto. — CC Madhya-līlā 18.226
satya kari’ māne
aceptó como la verdad. — CC Madhya-līlā 24.7
satya-kāmaḥ
la Verdad Absoluta — CC Madhya-līlā 14.158
satya nāhi māne
no considera que sea verdad. — CC Madhya-līlā 15.53
satya māni
yo considero cierta. — CC Madhya-līlā 10.17
yo acepto que son verdad — CC Madhya-līlā 25.28
podemos considerar la verdad. — CC Madhya-līlā 25.56
tāi satya māni
yo acepto que eso es verdad. — CC Madhya-līlā 20.100
satya māni’
considerando una realidad — CC Antya-līlā 17.33
satya
verdaderas — Śrīmad-bhāgavatam 4.19.41, Śrīmad-bhāgavatam 5.15.10, CC Ādi-līlā 2.114, CC Madhya-līlā 25.35
verdad — Śrīmad-bhāgavatam 7.1.11, CC Ādi-līlā 4.6, CC Ādi-līlā 5.130, CC Ādi-līlā 7.100, CC Ādi-līlā 17.169, CC Madhya-līlā 24.75
veraz — Śrīmad-bhāgavatam 7.11.28, CC Ādi-līlā 2.48
Satya — CC Ādi-līlā 3.7
en Satya-yuga — CC Ādi-līlā 3.37
la verdad — CC Ādi-līlā 3.71, CC Ādi-līlā 6.58-59, CC Madhya-līlā 25.44
verdad — CC Madhya-līlā 1.201, CC Madhya-līlā 2.23, CC Madhya-līlā 5.36, CC Madhya-līlā 6.137, CC Madhya-līlā 7.110, CC Madhya-līlā 9.274, CC Madhya-līlā 10.7, CC Madhya-līlā 10.172, CC Madhya-līlā 11.9, CC Antya-līlā 8.15, CC Antya-līlā 16.28
en verdad — CC Madhya-līlā 2.75
verdaderas — CC Madhya-līlā 5.76
verdadera — CC Madhya-līlā 5.85, CC Madhya-līlā 5.92, CC Madhya-līlā 18.97, CC Antya-līlā 11.26
como verdad — CC Madhya-līlā 6.264-265
ciertamente — CC Madhya-līlā 10.173
sincera — CC Madhya-līlā 13.138
verdaderamente — CC Madhya-līlā 18.98