Skip to main content

Word for Word Index

satya-avalambasya
aquel que abrazó la verdad como refugio — Śrīmad-bhāgavatam 3.1.8
satya-dṛk
el alma que puede comprender su identidad. — Śrīmad-bhāgavatam 3.27.13
aquel que ha comprendido realmente la Verdad Suprema — Śrīmad-bhāgavatam 7.13.44
satya-giraḥ
que han dicho la verdad — Śrīmad-bhāgavatam 10.8.35
ṛta-satya-netram
Él es el origen de toda verdad agradable (sunetram)Śrīmad-bhāgavatam 10.2.26
satya-param
que es la Verdad Absoluta (como se afirma al comienzo del Śrīmad-Bhāgavatamsatyaṁ paraṁ dhīmahi) — Śrīmad-bhāgavatam 10.2.26
satya-pāśa-parivīta-pituḥ
de Su padre, que se vio atado por la promesa que hizo a su esposa — Śrīmad-bhāgavatam 9.10.8
satya-rataḥ
habiendo hecho el voto de la veracidad — Śrīmad-bhāgavatam 1.5.13
satya-sandham
a aquel que era fiel a la verdad — Śrīmad-bhāgavatam 8.20.14
satya-sandhaḥ
fiel a su promesa — Śrīmad-bhāgavatam 1.12.19
siempre situado en la verdad — Śrīmad-bhāgavatam 4.16.16
decidido a comprender la Verdad Absoluta — Śrīmad-bhāgavatam 7.4.31-32
satya-ādayaḥ
reinas encabezadas por Satyabhāmā — Śrīmad-bhāgavatam 1.14.37
satya-ātmaja
el hijo de Satyabhāmā — Śrīmad-bhāgavatam 3.1.35
satya
el planeta Satyaloka — Śrīmad-bhāgavatam 3.13.25
fuego sin sacrificio — Śrīmad-bhāgavatam 3.13.37
el sistema planetario Satyaloka — Śrīmad-bhāgavatam 3.13.44
hablado en la Escritura — Śrīmad-bhāgavatam 3.24.35
real — Śrīmad-bhāgavatam 4.9.17
verdaderas — Śrīmad-bhāgavatam 4.19.41, Śrīmad-bhāgavatam 5.15.10, CC Ādi-līlā 2.114, CC Madhya-līlā 25.35
mediante la veracidad — Śrīmad-bhāgavatam 6.1.13-14
verdad — Śrīmad-bhāgavatam 7.1.11, CC Ādi-līlā 4.6, CC Ādi-līlā 5.130, CC Ādi-līlā 7.100, CC Ādi-līlā 17.169, CC Madhya-līlā 24.75
veraz — Śrīmad-bhāgavatam 7.11.28, CC Ādi-līlā 2.48
Satyeyu — Śrīmad-bhāgavatam 9.20.4-5
eternas — Śrīmad-bhāgavatam 10.13.54
satya-vatī
resulta cierto — Śrīmad-bhāgavatam 4.21.46
satya-vrata
satyavrata — Śrīmad-bhāgavatam 5.20.27
satya-vāk
siempre veraz — Śrīmad-bhāgavatam 6.1.56-57
que es fiel a su palabra. — Śrīmad-bhāgavatam 8.22.29-30
satya-saṅkalpaḥ
deseo pueda verse realmente satisfecho — Śrīmad-bhāgavatam 8.16.22
satya-vratasya
de Mahārāja Bali, completamente fiel a la verdad — Śrīmad-bhāgavatam 8.21.12
satya-vikramaḥ
muy piadoso y heroico. — Śrīmad-bhāgavatam 9.24.36
satya-vratam
la Personalidad de Dios, que nunca Se aparta de Su voto* — Śrīmad-bhāgavatam 10.2.26
satya-ātmakam
todo lo perteneciente al Señor es verdad (sac-cid-ānanda: Su cuerpo es verdad, Su conocimiento es verdad, y Su placer es verdad) — Śrīmad-bhāgavatam 10.2.26
satya-śīlānām
que están dotados de cualidades brahmínicas perfectas(satya, śama, dama, etc.)Śrīmad-bhāgavatam 10.7.13-15