Skip to main content

Word for Word Index

akuṇṭha-sattvam
conocimiento imperturbable — Śrīmad-bhāgavatam 3.8.3
sattvam ca
la posición existencial en lo más profundo del corazón — Śrīmad-bhāgavatam 10.7.1-2
y la modalidad de la bondad — CC Madhya-līlā 20.270
sa-giri-sarit-samudra-sattvam
con muchas montañas, árboles, océanos y entidades vivientes — Śrīmad-bhāgavatam 5.25.12
mahā-sattvam
un cuerpo gigantesco — Śrīmad-bhāgavatam 10.11.47
sattvam
la fuerza — Bg. 10.36
existencia — Bg. 10.41, Bg. 13.27, Bg. 18.40, Śrīmad-bhāgavatam 1.2.25, Śrīmad-bhāgavatam 1.3.3, Śrīmad-bhāgavatam 1.10.23, Śrīmad-bhāgavatam 1.15.14
la modalidad de la bondad — Bg. 14.5, Bg. 14.6, Bg. 14.9, Bg. 14.10, Bg. 14.10, Bg. 14.10, Bg. 14.11, Śrīmad-bhāgavatam 1.2.24, Śrīmad-bhāgavatam 2.5.18, Śrīmad-bhāgavatam 2.9.10, Śrīmad-bhāgavatam 2.10.41
en la bondad — Bg. 17.1
bondad — Śrīmad-bhāgavatam 1.2.23
cualquier ser viviente — Śrīmad-bhāgavatam 1.14.41
bondad mundana — Śrīmad-bhāgavatam 2.2.17
conciencia — Śrīmad-bhāgavatam 3.6.26, Śrīmad-bhāgavatam 4.3.23
Su potencia interna — Śrīmad-bhāgavatam 3.11.27
entidad — Śrīmad-bhāgavatam 3.13.21
la modalidad de la bondad — Śrīmad-bhāgavatam 3.15.15, Śrīmad-bhāgavatam 5.5.24, Śrīmad-bhāgavatam 6.12.15, Śrīmad-bhāgavatam 7.1.7, Śrīmad-bhāgavatam 7.1.10, Śrīmad-bhāgavatam 7.15.25, Śrīmad-bhāgavatam 8.5.23, Śrīmad-bhāgavatam 8.7.31
existencia — Śrīmad-bhāgavatam 3.18.8, Śrīmad-bhāgavatam 5.25.10, Śrīmad-bhāgavatam 10.2.34, CC Ādi-līlā 4.66
regulación — Śrīmad-bhāgavatam 4.14.39-40
bondad — Śrīmad-bhāgavatam 4.31.17
el corazón — Śrīmad-bhāgavatam 5.5.1
sin el menor rastro de las modalidades materiales de la naturaleza — Śrīmad-bhāgavatam 5.5.19
ser vivo — Śrīmad-bhāgavatam 7.8.18
bondad trascendental pura — Śrīmad-bhāgavatam 7.9.37
la conciencia — Śrīmad-bhāgavatam 7.15.41
paciencia — Śrīmad-bhāgavatam 8.11.18
śuddha-sattva, trascendental — Śrīmad-bhāgavatam 10.2.35
entidad viviente — CC Madhya-līlā 20.375
viśuddha-sattvam
cuya existencia está libre de la contaminación de las modalidades materiales de la naturaleza — Śrīmad-bhāgavatam 5.20.40
yāvat sattvam
en la medida en que le fue posible — Śrīmad-bhāgavatam 6.1.62