Skip to main content

Word for Word Index

akhila-sattva-dhāmni
que eres la causa original de toda existencia, de quien todo emana y en quien residen todas las potencias — Śrīmad-bhāgavatam 10.2.30
sattva-bhāvanaḥ
que purifica realmente la existencia. — Śrīmad-bhāgavatam 6.2.12
tat-dagdha-sattva
de cadáveres quemándose — Śrīmad-bhāgavatam 10.12.23
viśuddha-sattva-dhiṣṇyāya
que siempre está situado en la morada trascendental — Śrīmad-bhāgavatam 6.5.27-28
sattva-dhāmani
en la Suprema Personalidad de Dios, que está situado en el plano de la bondad pura — Śrīmad-bhāgavatam 7.8.24
en Kapila Muni, en quien predominaba la modalidad de la bondad — Śrīmad-bhāgavatam 9.8.12
sattva-dhāmnaḥ
que estás siempre situado en el mundo trascendental — Śrīmad-bhāgavatam 7.9.13
rajaḥ-tamaḥ-sattva-vibhakta-karma-dṛk
el alma condicionada que solo ve actividades fruitivas que producen beneficios inmediatos, y los resultados de esas actividades, que, en función de las modalidades de la bondad, la pasión y la ignorancia, se dividen en tres grupos — Śrīmad-bhāgavatam 5.13.1
sattva-eka-niṣṭhe
en plenitud de conciencia de Kṛṣṇa — Śrīmad-bhāgavatam 4.29.69
sarva-sattva-guṇa-viśeṣaṇāya
cuya forma está hecha de śuddha-sattva, bondad trascendental — Śrīmad-bhāgavatam 5.18.30
sattva-guṇam
la modalidad de la bondad — Śrīmad-bhāgavatam 3.26.21
sattva-haram
aquello que deteriora las buenas cualidades — Śrīmad-bhāgavatam 1.1.22
sattva-rajaḥ-tamaḥ-juṣaḥ
infectados desattva-guṇarajo-guṇa o tamo-guṇaŚrīmad-bhāgavatam 8.16.14
sattva-kadambeṣu
entre las entidades vivientes — Śrīmad-bhāgavatam 6.16.43
sattva-kūṭam
una serpiente pitón muerta — Śrīmad-bhāgavatam 10.12.19
sattva-rajaḥ-tamaḥ-mayam
hecho de las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 5.25.8
rajaḥ-sattva-tamaḥ-mayāḥ
creadas por las tres modalidades de la naturaleza material (pasión, bondad e ignorancia) — Śrīmad-bhāgavatam 6.1.41
rajaḥ-sattva-tamaḥ-mayī
formada por las tres modalidades de la naturaleza (pasión, bondad e ignorancia) — Śrīmad-bhāgavatam 10.10.30-31
sattva-mūrte
en esta forma trascendental de bondad pura — Śrīmad-bhāgavatam 7.8.49
sattva-nidheḥ
del océano de bondad — Śrīmad-bhāgavatam 1.3.26
el depositario de toda bondad — Śrīmad-bhāgavatam 3.16.24
sattva-niṣevayā
por cultivar cualidades brahmínicas bajo la influencia de la modalidad de la bondad. — Śrīmad-bhāgavatam 7.15.24
sarva-sattva-patīn
los amos de los distintos planetas — Śrīmad-bhāgavatam 7.4.5-7
sattva-pradhānāḥ
principalmente bajo la modalidad de la bondad — Śrīmad-bhāgavatam 6.3.14-15
sattva-sargāḥ
aunque nacidos bajo la influencia de la modalidad de la bondad — Śrīmad-bhāgavatam 8.12.10
sarva-sattva
todas las entidades vivientes que yacen con Él — Śrīmad-bhāgavatam 3.6.6
por todas las entidades vivientes — Śrīmad-bhāgavatam 5.20.35
toda clase de entidades vivientes — Śrīmad-bhāgavatam 8.24.34-35
sarva-sattva-suhṛt-ātmanām
de personas que en el corazón siempre desean el bien a todas las entidades vivientes — Śrīmad-bhāgavatam 5.9.20
sattva
bondad — Śrīmad-bhāgavatam 1.2.23, Śrīmad-bhāgavatam 1.13.54, Śrīmad-bhāgavatam 2.4.13
la modalidad de la bondad — Śrīmad-bhāgavatam 2.5.23
trascendental — Śrīmad-bhāgavatam 3.1.34
existencia — Śrīmad-bhāgavatam 3.5.8, Śrīmad-bhāgavatam 4.8.81, Śrīmad-bhāgavatam 4.23.11, Śrīmad-bhāgavatam 4.24.39
poder — Śrīmad-bhāgavatam 3.12.15
bondad — Śrīmad-bhāgavatam 3.19.30, Śrīmad-bhāgavatam 4.24.63, Śrīmad-bhāgavatam 8.5.22, Śrīmad-bhāgavatam 8.7.30
de bondad — Śrīmad-bhāgavatam 3.21.13
de existencia — Śrīmad-bhāgavatam 3.26.46
discreción — Śrīmad-bhāgavatam 5.5.10-13
la modalidad de la bondad — Śrīmad-bhāgavatam 7.3.26-27
estabilidad — Śrīmad-bhāgavatam 7.8.8