Skip to main content

Word for Word Index

sat-asat-bhāva-bhāvanam
la causa de las diversidades de la creación, su causa y su efecto — Śrīmad-bhāgavatam 8.7.24
sat-asat-vimuktam
trascendental a las modalidades manifestadas y no manifestadas de la naturaleza — Śrīmad-bhāgavatam 9.8.24
sat-asataḥ
de la causa y el efecto — Śrīmad-bhāgavatam 2.7.47
causa y efecto — Śrīmad-bhāgavatam 3.24.43
la creación o causa de creación — Śrīmad-bhāgavatam 7.13.4
sat-asati
el mundo material — Śrīmad-bhāgavatam 4.22.25
sat-asatoḥ
de las entidades vivientes, móviles e inmóviles — Śrīmad-bhāgavatam 8.7.34
tanto a la causa como al efecto — Śrīmad-bhāgavatam 8.12.9
sat-asattvam
en primer y segundo lugar — Śrīmad-bhāgavatam 2.5.33
sat-asatī
la causa y el efecto — Śrīmad-bhāgavatam 7.9.47
sat-avadhyānam
ofender a una gran personalidad como tú — Śrīmad-bhāgavatam 5.10.24
avyabhicāri-sat-guṇam
sin ningún cambio de cualidades — Śrīmad-bhāgavatam 8.8.19
avyabhicāri-sat-guṇaiḥ
con extraordinarias cualidades trascendentales — Śrīmad-bhāgavatam 8.8.23
sat-aśvaiḥ
tiradas por caballos de primera — Śrīmad-bhāgavatam 1.9.2
con caballos muy hermosos — Śrīmad-bhāgavatam 9.10.35-38
sat-aśvam
tirada por magníficos caballos — Śrīmad-bhāgavatam 4.9.39-40
sat-aṁśe
en la porción eterna — CC Ādi-līlā 4.62
en la parte de eternidad — CC Madhya-līlā 6.159
en eternidad — CC Madhya-līlā 8.155
ṣaṭ-aṅgayā
con seis partes distintas — Śrīmad-bhāgavatam 7.9.50
sat-cit-ānanda-sāndra-aṅgaḥ
la forma concentrada de eternidad, conocimiento y bienaventuranza — CC Madhya-līlā 23.79-81
ṣaṭ-aṅghri
de abejorros — Śrīmad-bhāgavatam 4.29.53, Śrīmad-bhāgavatam 4.29.54
ṣaṭ-aṅghribhiḥ
con abejas — Śrīmad-bhāgavatam 3.23.14-15
sat-bhakta
de devotos puros — CC Ādi-līlā 2.2
sat-bhakti
de servicio devocional libre de motivaciones — CC Madhya-līlā 19.74
bharata-sat-tama
¡oh, tú, el mejor de los Bhāratas! — Bg. 18.4
bhasma-sāt
a cenizas — Bg. 4.37, Bg. 4.37
en cenizas — CC Madhya-līlā 24.61
sat bhavati
se hace real y permanente — Śrīmad-bhāgavatam 8.9.29
ṣaṭ-bhuja
de seis brazos — CC Ādi-līlā 17.13
sat-bhāve
en el sentido de la naturaleza del Supremo — Bg. 17.26-27
brahma-sāt
en la Verdad Absoluta — Śrīmad-bhāgavatam 4.22.50
brāhmaṇa-sat-jana
todos los brāhmaṇas respetables. — CC Ādi-līlā 17.42
brāhmaṇas y otros hombres respetables — CC Antya-līlā 6.54
brāhmaṇa sat-jana
caballeros y brāhmaṇasCC Madhya-līlā 18.130
sat-carita
de muy buen carácter, seguidor de todas las reglas y regulaciones necesarias — Śrīmad-bhāgavatam 9.6.50
sat-cit-ānanda
eternidad, conocimiento y bienaventuranza — CC Ādi-līlā 4.61
sat-cit-ānanda-maya
llena de eternidad, conocimiento y bienaventuranza — CC Madhya-līlā 6.158
bienaventuranza y conocimiento eternos — CC Madhya-līlā 8.154
sat-cit-ānanda-ākāra
completa en eternidad, conocimiento y bienaventuranza — CC Madhya-līlā 6.166