Skip to main content

Word for Word Index

sarva-bhakta-jana
todos los devotos — CC Antya-līlā 1.63
sarva-bhakte
a cada devoto — CC Madhya-līlā 11.130
a todos los devotos — CC Antya-līlā 12.66
sarva-bhaktera
de todos los devotos — CC Madhya-līlā 15.181
sarva-bhakti
todos los tipos de bhaktiCC Antya-līlā 7.43
todos los tipos de servicio devocional — CC Antya-līlā 20.13
sarva-bhakṣāḥ
comiendo de todo — Śrīmad-bhāgavatam 4.2.26
sārva-bhauma
¡oh, señor (o emperador) de la Tierra! — Śrīmad-bhāgavatam 1.17.36
que incluía todas las tierras — Śrīmad-bhāgavatam 4.13.6
el emperador del mundo entero — Śrīmad-bhāgavatam 9.6.47
sārva-bhaumam
soberanía sobre todo el sistema planetario terrenal — Śrīmad-bhāgavatam 6.11.25
sārva-bhaumasya
del emperador — Śrīmad-bhāgavatam 6.14.13
sārva-bhaumaḥ
emperador de toda la superficie del globo — Śrīmad-bhāgavatam 6.14.10
aunque era rey del mundo entero — Śrīmad-bhāgavatam 9.18.51
sarva-bhūta-bhavāya
para buena fortuna de todas las entidades vivientes — Śrīmad-bhāgavatam 8.23.20-21
sarva-graha-bhayam-karaḥ
que es temible para todos los planetas maléficos. — Śrīmad-bhāgavatam 10.6.25-26
sarva-bhāga-bhuk
el disfrutador del resultado de todo sacrificio — Śrīmad-bhāgavatam 4.7.49
sarva-yajña-bhuk
el disfrutador de los resultados de todo tipo de sacrificios — Śrīmad-bhāgavatam 7.14.17
sarva-sva-bhāk
que manifiesta completamente — CC Ādi-līlā 4.259
sarva-bhāva-udaya
una manifestación de todos los éxtasis. — CC Madhya-līlā 2.79
sarva-ātma-bhāvam
el servicio devocional en todas sus formas — Śrīmad-bhāgavatam 9.4.21
sarva-bhāve
en todo aspecto — CC Ādi-līlā 4.269
en todos los aspectos — CC Ādi-līlā 11.41, CC Ādi-līlā 12.57
en todo sentido — CC Antya-līlā 17.69
sarva-bhāve pūrṇa
completo en todos los aspectos. — CC Ādi-līlā 6.109
sarva-bhāvena
en todos los aspectos — Bg. 15.19, Bg. 18.62
con éxtasis de amor — Śrīmad-bhāgavatam 3.32.22
en todo aspecto, en distintas modalidades de servicio devocional — Śrīmad-bhāgavatam 7.9.54
en todo aspecto — Śrīmad-bhāgavatam 8.23.15
sarva-bhūta-ātma-bhāvena
con una actitud misericordiosa hacia todas las entidades vivientes — Śrīmad-bhāgavatam 9.5.11
sarva-bhāvānām
de todos los tipos de creación — CC Madhya-līlā 20.113
sarva-yādava-bhūbhujām
de todos los reyes nacidos en la dinastía Yadu — Śrīmad-bhāgavatam 10.1.28
sarva-bhūmā
el Señor de todo — CC Madhya-līlā 6.1
sarva-bhūta-ātma-bhūta-ātmā
compasivo con todas las entidades vivientes — Bg. 5.7
sarva-bhūta
para todas las entidades vivientes — Bg. 5.25
de todas las entidades vivientes — Bg. 10.20
todas las entidades vivientes — Śrīmad-bhāgavatam 2.9.39
para todos los seres vivos — Śrīmad-bhāgavatam 3.22.38
de todos — Śrīmad-bhāgavatam 3.23.22
de todos los seres — Śrīmad-bhāgavatam 3.24.39