Skip to main content

Word for Word Index

sarva-avatāra-bīja
la semilla de toda clase de encarnaciones — CC Ādi-līlā 5.82
la semilla de todas las encarnaciones — CC Ādi-līlā 5.100-101
sarva-avatārī
la fuente de todas las encarnaciones — CC Ādi-līlā 5.4
la fuente de todas las encarnaciones — CC Madhya-līlā 8.134
sarva-avayavam
todas las partes de su cuerpo — Śrīmad-bhāgavatam 10.7.29
sarva-aṁśa-āśraya
el refugio de los demás viṣṇu-tattvasCC Ādi-līlā 5.131
sarva-aṁśa
todas las porciones plenarias — CC Ādi-līlā 5.131
sarva-aṁśī
la fuente de todos los demás — CC Madhya-līlā 15.139
el conjunto de todas las partes integrales — CC Madhya-līlā 20.153
la fuente original de todas ellas — CC Madhya-līlā 21.120
sarva-aṅga
en todo aspecto — Śrīmad-bhāgavatam 3.25.14
en todo el cuerpo — Śrīmad-bhāgavatam 3.31.7
por todo el cuerpo — CC Ādi-līlā 17.46
todas las partes del cuerpo — CC Antya-līlā 14.97
sarva-aṅga-ramyayā
la forma que complace a todos con todas las partes del cuerpo. — Śrīmad-bhāgavatam 9.24.63-64
sarva aṅga
todas y cada una de las partes del cuerpo — CC Ādi-līlā 13.116
sarva-aṅga-sparśana
tocar todo el cuerpo. — CC Madhya-līlā 18.62
sarva-aṅgaiḥ
con todas las partes del cuerpo — Śrīmad-bhāgavatam 8.6.3-7
con todas las partes del cuerpo — CC Madhya-līlā 11.29-30
sarva-aṅgaḥ
todas las partes del cuerpo — Śrīmad-bhāgavatam 3.2.5
por todo el cuerpo — Śrīmad-bhāgavatam 3.31.6, Śrīmad-bhāgavatam 4.26.12
cuyo cuerpo entero — Śrīmad-bhāgavatam 5.26.15
sarva-aṅge
por todo el cuerpo — CC Ādi-līlā 17.45, CC Madhya-līlā 7.136, CC Madhya-līlā 8.175, CC Madhya-līlā 9.287, CC Antya-līlā 15.58, CC Antya-līlā 16.32, CC Antya-līlā 16.93
por todo el cuerpo — CC Madhya-līlā 15.8, CC Madhya-līlā 15.255
sarva-aṅgeṣu
por todo el cuerpo — Śrīmad-bhāgavatam 5.23.7
cāru-sarva-aṅgyaḥ
de encantadores miembros — Śrīmad-bhāgavatam 3.23.48
sañchinna-bhinna-sarva-aṅgāḥ
con todo el cuerpo herido — Śrīmad-bhāgavatam 4.6.1-2
sarva-aṅgāḥ
completo — Śrīmad-bhāgavatam 4.7.4
sarva-aṅgīm
todos los rasgos de su cuerpo — Śrīmad-bhāgavatam 4.24.11
prasanna-cāru-sarva-aṅgīm
con un cuerpo cuyas partes eran graciosas y muy hermosas — Śrīmad-bhāgavatam 8.6.3-7
sarva-svarūpaḥ babhau
lo creó todo en detalle como Él mismo, sin ningún cambio. — Śrīmad-bhāgavatam 10.13.19
sarva bala
todas las potencias — CC Madhya-līlā 15.168
sarva-bandha-nāśa
libertad de todo tipo de cautiverio. — CC Ādi-līlā 10.29
sarva-vidha bhagavān
toda clase de Personalidades de Dios — CC Madhya-līlā 24.285
sarva-jña bhagavān
la omnisciente Suprema Personalidad de Dios. — CC Antya-līlā 13.110
sarva-bhakta-gaṇa
todos los devotos. — CC Madhya-līlā 12.149
todos los devotos — CC Antya-līlā 11.60
sarva-bhakta
todos los devotos — CC Madhya-līlā 16.18
todos los devotos — CC Antya-līlā 11.52
de todos los devotos — CC Antya-līlā 11.54