Skip to main content

Word for Word Index

sarva-abhīṣṭa
todo anhelo — CC Ādi-līlā 9.3
sarva-adbhuta
maravilloso en todos los aspectos — CC Ādi-līlā 5.47
sarva-adbhuta-camatkāra
que causan asombro a todos — CC Madhya-līlā 23.82-83
sarva-adhika
lo más elevado de todo — CC Antya-līlā 7.24
sarva-adhikā
sobre todo. — CC Ādi-līlā 4.214
sarva-aiśvarya-maya
lleno de toda opulencia. — CC Ādi-līlā 17.108
pleno en toda opulencia — CC Madhya-līlā 11.135-136
sarva-aiśvarya-paripūrṇa
pleno con toda opulencia — CC Madhya-līlā 6.140
sarva-aiśvarya
todas las opulencias — CC Madhya-līlā 8.136
sarva-aiśvarya-pūrṇa
pleno de toda opulencia — CC Madhya-līlā 18.190, CC Madhya-līlā 20.155
sarva-aiśvarya-prakāśe
manifestación de Su opulencia plena — CC Madhya-līlā 20.398
sarva-anartha-nāśa
la destrucción de todas las cosas indeseables — CC Antya-līlā 20.11
kare sarva-anusandhāna
reúne toda la información de. — CC Antya-līlā 8.42
sarva artha
todas las potencias — CC Antya-līlā 9.44
sarva-arthaḥ
el objetivo de la vida — CC Madhya-līlā 20.106
el objetivo de la vida — CC Madhya-līlā 24.170
sarva-veda-arthaḥ
el significado de los VedasCC Madhya-līlā 20.147-148
sarva-sva-arthaḥ
todos los intereses de la vida — CC Madhya-līlā 20.347
sarva-avataṁsa
la fuente de toda encarnación. — CC Ādi-līlā 5.107, CC Ādi-līlā 5.116
sarva-deva-avataṁsa
el ornamento de todos los semidioses. — CC Ādi-līlā 6.79
sarva-avatāra-bīja
la semilla de toda clase de encarnaciones — CC Ādi-līlā 5.82
la semilla de todas las encarnaciones — CC Ādi-līlā 5.100-101
sarva-avatārī
la fuente de todas las encarnaciones — CC Ādi-līlā 5.4
la fuente de todas las encarnaciones — CC Madhya-līlā 8.134
sarva-aṁśa-āśraya
el refugio de los demás viṣṇu-tattvasCC Ādi-līlā 5.131
sarva-aṁśa
todas las porciones plenarias — CC Ādi-līlā 5.131
sarva-aṁśī
la fuente de todos los demás — CC Madhya-līlā 15.139
el conjunto de todas las partes integrales — CC Madhya-līlā 20.153
la fuente original de todas ellas — CC Madhya-līlā 21.120
sarva-aṅga
por todo el cuerpo — CC Ādi-līlā 17.46
todas las partes del cuerpo — CC Antya-līlā 14.97
sarva aṅga
todas y cada una de las partes del cuerpo — CC Ādi-līlā 13.116
sarva-aṅga-sparśana
tocar todo el cuerpo. — CC Madhya-līlā 18.62
sarva-aṅgaiḥ
con todas las partes del cuerpo — CC Madhya-līlā 11.29-30
sarva-aṅge
por todo el cuerpo — CC Ādi-līlā 17.45, CC Madhya-līlā 7.136, CC Madhya-līlā 8.175, CC Madhya-līlā 9.287, CC Antya-līlā 15.58, CC Antya-līlā 16.32, CC Antya-līlā 16.93
por todo el cuerpo — CC Madhya-līlā 15.8, CC Madhya-līlā 15.255
sarva bala
todas las potencias — CC Madhya-līlā 15.168
sarva-bandha-nāśa
libertad de todo tipo de cautiverio. — CC Ādi-līlā 10.29
sarva-vidha bhagavān
toda clase de Personalidades de Dios — CC Madhya-līlā 24.285
sarva-jña bhagavān
la omnisciente Suprema Personalidad de Dios. — CC Antya-līlā 13.110