Skip to main content

Word for Word Index

sarva-bhūta-adhivāsāya
presente en todas partes (en el corazón de cada entidad viviente así como también en el átomo) — Śrīmad-bhāgavatam 9.19.29
sarva-anugān
todos ellos seguidores de Rāvaṇa — Śrīmad-bhāgavatam 9.10.18
sarva-artha-vadhaḥ
matar todas las oportunidades de beneficiarse — Śrīmad-bhāgavatam 9.9.28
sarva-astra-ghātin
¡oh, destructor de todas las armas! — Śrīmad-bhāgavatam 9.5.4
sarva-atiratha-jit
un gran luchador que podía vencer a los atirathasŚrīmad-bhāgavatam 9.22.33
sarva-aṅga-ramyayā
la forma que complace a todos con todas las partes del cuerpo. — Śrīmad-bhāgavatam 9.24.63-64
sārva-bhauma
el emperador del mundo entero — Śrīmad-bhāgavatam 9.6.47
sārva-bhaumaḥ
aunque era rey del mundo entero — Śrīmad-bhāgavatam 9.18.51
sarva-ātma-bhāvam
el servicio devocional en todas sus formas — Śrīmad-bhāgavatam 9.4.21
sarva-bhūta-ātma-bhāvena
con una actitud misericordiosa hacia todas las entidades vivientes — Śrīmad-bhāgavatam 9.5.11
sarva-bhūta
de todas las entidades vivientes — Śrīmad-bhāgavatam 4.30.26, Śrīmad-bhāgavatam 6.2.36-37, Śrīmad-bhāgavatam 9.9.29, Śrīmad-bhāgavatam 9.10.51
sarva-bhūta-suḥrt samaḥ
debido a que era un devoto, amistoso y ecuánime con todos — Śrīmad-bhāgavatam 9.2.11-13
sarva-bhūta-ātman
¡oh, Tú, que eres la Superalma! — Śrīmad-bhāgavatam 9.8.26
sarva-bhūta-gaṇa-āvṛtaḥ
acompañado por toda clase de fantasmas y duendes. — Śrīmad-bhāgavatam 9.14.6
sarva-bhūteṣu
hacia todas las entidades vivientes — Śrīmad-bhāgavatam 9.19.15
sarva-bhūtānām
todos — Śrīmad-bhāgavatam 9.20.20
sarva-deva-gaṇa
por todos los semidioses — Śrīmad-bhāgavatam 8.15.24, Śrīmad-bhāgavatam 9.14.7
sarva-deva-mayam
que incluye a todos los semidioses — Śrīmad-bhāgavatam 9.6.35-36
el corazón mismo de todos los semidioses — Śrīmad-bhāgavatam 9.11.1
la fuente de que emanan todos los semidioses — Śrīmad-bhāgavatam 9.14.47
a la Suprema Personalidad de Dios omnipresente, el amo de todos los semidioses — Śrīmad-bhāgavatam 9.16.20
el origen de todos los semidioses — Śrīmad-bhāgavatam 9.18.48
sarva-devamayam
la personificación de todos los semidioses — Śrīmad-bhāgavatam 9.15.38
sarva-dharma-vidām
de todas las personas religiosas — Śrīmad-bhāgavatam 9.22.18-19
sarva-guṇa-āśrayaḥ
el receptáculo de todas las cualidades trascendentales — Śrīmad-bhāgavatam 9.5.11
sarva-pāpa-haram
destruye todas las reacciones de las actividades pecaminosas — Śrīmad-bhāgavatam 9.23.18-19
sarva-loka-hitaḥ
la Personalidad de Dios, que siempre es auspicioso para todos — Śrīmad-bhāgavatam 9.9.9
sārva-kāmikam
satisfacer toda clase de gustos — Śrīmad-bhāgavatam 9.5.19
sarva-veda-mayam
al objeto supremo de todo el conocimiento védico — Śrīmad-bhāgavatam 9.18.48
sarva-vāk-mayaḥ
que incluía todos los mantras védicos — Śrīmad-bhāgavatam 9.14.48
sarva-pāpaiḥ
de todas las reacciones de las actividades pecaminosas — Śrīmad-bhāgavatam 9.23.18-19
sarva-sahaḥ
todopoderoso — Śrīmad-bhāgavatam 9.5.9
sarva-upaskara-sampadā
con todos los artículos de adoración de la Deidad — Śrīmad-bhāgavatam 9.4.31-32
sarva-sampat
con toda opulencia — Śrīmad-bhāgavatam 9.22.2
sarva-ātmakam
a la Superalma de todos — Śrīmad-bhāgavatam 9.6.35-36
sarva-ātmā
omnipresente — Śrīmad-bhāgavatam 4.22.60, Śrīmad-bhāgavatam 9.5.5
sarva-ātmanā
en todo sentido — Śrīmad-bhāgavatam 9.6.51
sarva-ātmani
a la Superalma — Śrīmad-bhāgavatam 4.12.11, Śrīmad-bhāgavatam 9.2.11-13
sarva-veda
de todo el conocimiento védico — Śrīmad-bhāgavatam 9.8.7