Skip to main content

Word for Word Index

sarga-sthiti-apyayān
creación, mantenimiento y aniquilación — Śrīmad-bhāgavatam 8.7.23
prajā-sarga-dhiyaḥ
que tenían la impresión de que el deber más importante era engendrar hijos — Śrīmad-bhāgavatam 6.5.29
guṇa-sarga-saṅgrahaḥ
combinación de distintos elementos materiales — Śrīmad-bhāgavatam 4.17.30
guṇa-sarga-mohitaḥ
confundida por las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 5.17.24
nija-sarga
Tu propia creación — Śrīmad-bhāgavatam 6.14.55
prajā-sarga
a los ciudadanos — Śrīmad-bhāgavatam 4.29.81
prajāpati-sarga
de la creación del Señor Brahmā — Śrīmad-bhāgavatam 5.24.17
sarga
en el momento de la creación — Śrīmad-bhāgavatam 1.6.24
creación — Śrīmad-bhāgavatam 2.5.18
generación — Śrīmad-bhāgavatam 3.7.27
creación — Śrīmad-bhāgavatam 3.7.28, Śrīmad-bhāgavatam 3.13.17, Śrīmad-bhāgavatam 7.8.40, Śrīmad-bhāgavatam 8.5.22
que provoca la creación — Śrīmad-bhāgavatam 4.17.36
generar — Śrīmad-bhāgavatam 4.30.50-51
de la creación — Śrīmad-bhāgavatam 7.10.43-44
sarga-ādau
en la creación, manutención y destrucción — Śrīmad-bhāgavatam 2.6.31
en la creación, etc. — Śrīmad-bhāgavatam 6.12.11
sarga-ādiṣu
en cuestiones de creación, etc. — Śrīmad-bhāgavatam 3.29.44
de la creación, el mantenimiento y la destrucción — Śrīmad-bhāgavatam 5.19.12
sarga-ādi
la creación, etc. — Śrīmad-bhāgavatam 3.33.3
creación, mantenimiento y disolución — Śrīmad-bhāgavatam 4.17.33
sarga-sarga-viṣayāḥ
creaciones de la creación — Śrīmad-bhāgavatam 8.7.34