Skip to main content

Word for Word Index

sapta-dvīpa-adhipatayaḥ
los que son propietarios de las siete islas — Śrīmad-bhāgavatam 8.19.23
sapta-aham
continuamente, durante toda una semana — Śrīmad-bhāgavatam 6.16.27
sapta-rātra-ante
al cabo de siete noches — Śrīmad-bhāgavatam 6.16.28
sapta-daśa
diecisiete — Śrīmad-bhāgavatam 9.15.30
sapta-dhanuḥ
una distancia medida con siete arcos (catorce metros aproximadamente) — Śrīmad-bhāgavatam 6.11.11
sapta-dhā
en siete pedazos — Śrīmad-bhāgavatam 6.18.62
en siete partes — Śrīmad-bhāgavatam 6.18.62
en siete — Śrīmad-bhāgavatam 6.18.72, Śrīmad-bhāgavatam 6.18.72
sapta-dināni
continuamente durante siete días — Śrīmad-bhāgavatam 2.7.32
sapta-dvīpa-vatīm
que consta de siete islas — Śrīmad-bhāgavatam 3.21.2
compuesto de siete islas — Śrīmad-bhāgavatam 9.4.15-16, Śrīmad-bhāgavatam 9.6.33-34
sapta-dvīpa
siete islas — Śrīmad-bhāgavatam 4.21.12
de las siete islas — Śrīmad-bhāgavatam 5.16.2
de las siete islas (el mundo entero) — Śrīmad-bhāgavatam 9.23.24
sapta-dvīpa-vatī
formada por siete islas — Śrīmad-bhāgavatam 7.4.16
sapta-dvīpa-vara-icchayā
con el deseo de poseer siete islas. — Śrīmad-bhāgavatam 8.19.22
sapta-dvīpa-vatī-patiḥ
Māndhātā, que era el rey del mundo entero, que está formado por siete islas — Śrīmad-bhāgavatam 9.6.47
sapta-dvīpa-patiḥ
el amo del mundo entero, que está formado por siete islas — Śrīmad-bhāgavatam 9.18.46
sapta eva
en número de siete — Śrīmad-bhāgavatam 5.20.10
sapta-hastāya
que tienes siete manos — Śrīmad-bhāgavatam 8.16.31
sapta-jihvaḥ
con siete llamas — Śrīmad-bhāgavatam 5.20.2
sapta-kṛt
siete veces — Śrīmad-bhāgavatam 5.1.30
triḥ-sapta-kṛtvaḥ
veintiuna veces — Śrīmad-bhāgavatam 9.15.14, Śrīmad-bhāgavatam 9.16.18-19
sapta-mukhāḥ
de siete cabezas — Śrīmad-bhāgavatam 5.26.33
sapta-varṣa-nāmabhyaḥ
quien dio nombre a las siete regiones — Śrīmad-bhāgavatam 5.20.2
sapta-rātram
siete noches — Śrīmad-bhāgavatam 4.8.53
sapta-rātrāt
tras siete noches — Śrīmad-bhāgavatam 6.15.27
sapta-samudra-vatyāḥ
que tiene siete mares — Śrīmad-bhāgavatam 5.6.13
sapta
siete — Bg. 10.6, Śrīmad-bhāgavatam 1.11.28, Śrīmad-bhāgavatam 1.14.7, Śrīmad-bhāgavatam 1.14.27, Śrīmad-bhāgavatam 2.1.25, Śrīmad-bhāgavatam 2.2.21, Śrīmad-bhāgavatam 2.6.1, Śrīmad-bhāgavatam 2.10.31
siete sistemas — Śrīmad-bhāgavatam 2.5.36
siete — Śrīmad-bhāgavatam 3.11.8, Śrīmad-bhāgavatam 3.12.47, Śrīmad-bhāgavatam 3.21.25, Śrīmad-bhāgavatam 3.31.4, Śrīmad-bhāgavatam 4.1.40, Śrīmad-bhāgavatam 4.25.45, Śrīmad-bhāgavatam 4.26.1-3, Śrīmad-bhāgavatam 4.28.30, Śrīmad-bhāgavatam 4.28.30, Śrīmad-bhāgavatam 4.29.18-20, Śrīmad-bhāgavatam 5.1.31, Śrīmad-bhāgavatam 5.1.31, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.39, Śrīmad-bhāgavatam 5.16.2, Śrīmad-bhāgavatam 5.20.2, Śrīmad-bhāgavatam 5.20.3-4, Śrīmad-bhāgavatam 5.20.15, Śrīmad-bhāgavatam 5.20.15, Śrīmad-bhāgavatam 5.20.20, Śrīmad-bhāgavatam 5.20.20, Śrīmad-bhāgavatam 5.20.21, Śrīmad-bhāgavatam 5.20.21, Śrīmad-bhāgavatam 5.20.26, Śrīmad-bhāgavatam 5.20.26, Śrīmad-bhāgavatam 5.21.15, Śrīmad-bhāgavatam 5.21.18, Śrīmad-bhāgavatam 5.24.7, Śrīmad-bhāgavatam 5.24.31, Śrīmad-bhāgavatam 6.18.72, Śrīmad-bhāgavatam 8.1.20, Śrīmad-bhāgavatam 8.1.24, Śrīmad-bhāgavatam 8.1.28, Śrīmad-bhāgavatam 8.4.17-24, Śrīmad-bhāgavatam 8.7.28, Śrīmad-bhāgavatam 8.13.7, Śrīmad-bhāgavatam 8.20.24, Śrīmad-bhāgavatam 9.9.39, Śrīmad-bhāgavatam 9.24.6-8, Śrīmad-bhāgavatam 9.24.21-23, Śrīmad-bhāgavatam 10.5.3, CC Ādi-līlā 5.110, CC Ādi-līlā 13.57-58
los siete juntos — Śrīmad-bhāgavatam 3.26.50
triḥ-sapta
el triple de siete veces — Śrīmad-bhāgavatam 1.3.20
tres veces siete — Śrīmad-bhāgavatam 2.7.22
sapta-srotaḥ
siete fuentes — Śrīmad-bhāgavatam 1.13.52
seven sources — Śrīmad-bhāgavatam 1.13.52
sapta-ūrdhvam
y siete sistemas hacia arriba — Śrīmad-bhāgavatam 2.5.36
sapta-varṣaḥ
si bien Él tenía solo siete años de edad — Śrīmad-bhāgavatam 2.7.32
sapta-vadhriḥ
encerrada en siete capas — Śrīmad-bhāgavatam 3.31.11
encerrada en las siete capas de cubiertas materiales — Śrīmad-bhāgavatam 3.31.19